________________
श्रीकल्प
सूत्रे
टीका-तएणं' इत्यादि । ततः खलु एकदा कदाचित् जगत्सन्तापकलापनिकन्दनः-जगतो यः सन्तापकलापः जन्मजरामरणादिजनितो दुःखसमृहः, तस्य निकन्दनः विनाशकः-जन्मजरामरणनिवारको, नाभिनन्दनः ऋषभप्रभुः विनीतायां अयोध्यायां नगर्या समवसृतः। तत्र देवरचितसमवसरणे विराजमान ऋषभजिनो देवासुरतिर्यङ्मनुजपरिषदि प्रभुदेशनां श्रोतुं समागतानां देवासुरतियङ्मनुष्याणां परिषदि स्वस्वभाषापरिणामिन्या देवादीनां स्वस्वभाषापरिणामशीलिन्या गिरावाण्या धर्म कथयति-उपदिशति। धर्मदेशनासमनन्तरं धर्मोपदेशसमाप्त्यनन्तरं भगवन्तम् ऋषभजिनं पर्युपासमानः सेवमानो भरतचक्रवर्ती तम्-ऋषभजिनं पृच्छति-भदन्त ! देवानुप्रियाणां समवसरणे एतादृशः एवंविधः कोऽपि जीवो वर्तते योऽनागतकाले बलदेवो वा वासुदेवो वा चक्रवर्ती वा तीर्थकरो वा भविष्यतीति। एक एव वाशब्द आवृत्त्या बलदेवादौ सर्वत्र संबध्यते-इति बोध्यम् । ततः भरत
मञ्जरी
॥१८६॥
पर मा का
टीका
महावीरस्य
2
टीका का अर्थ-इसके पश्चात् किसी समय संसार के जन्म जरा मरण आदि से उत्पन्न होनेवाले दुःख-समूह के विनाशक, महाराज नाभिनामक कुलकर के सुपुत्र ऋषभदेव आयोध्या नगरी में पधारे। वहाँ देवनिर्मित समवसरण में विराजमान ऋषभजिनने, देशना सुनने के लिए आये हुए देवों असुरों मनुष्यों और तियेचों की परिषद में देव आदि की अपनी-अपनी भाषा में परिणत हो जानेवाली वाणी से धर्म का उपदेश दिया। धर्मदेशना की समाप्ति के अनन्तर भगवान् ऋषभदेव जिनेन्द्र की पर्युपासना करते हुए भरत चक्रवर्तीने भगवान से पूछा-'भगवन् ! आपके समवसरण में ऐसा कोई भी जीव है जो भविष्य में बलदेव अथवा वासुदेव, अथवा चक्रवर्ती, अथवा तीर्थकर होगा ?"
मरीचिनामकः तृतीयो भवः।
॥१८६॥
ટીકાને અર્થ-કઈ એક સમયે ગ્રામાનુગ્રામ વિચરતાં, તરણતારણ, દુઃખ સમૂહના વિનાશક એવા ભગपान ऋषभदेव, अयोध्या नगरीमा सपरिवार पथार्या. देव, देवी, मनुष्य, मनुष्याली, तिय"य, तिय या पोतકી પિતાની ભાષાના શબ્દોમાં, ભગવાનને ઉપદેશ સાંભળ્યો. તીવવૈરાગ્યમય અને પરમશીતળતાવાળી વીતરાગ
વાણી સાંભળી ભરતચક્રવતી અતિપ્રસન્ન થઈ “આત્માથે' આદિનાથ ભગવાનની પઠું પાસના કરવા લાગ્યાં ને
ભગવાનને પ્રશ્ન પૂછ કે હે ભગવન્! આ સમવસરણમાં એવો કોઈ જીવ છે કે જે આગામીકાલે બલદેવ, વાસુદેવ પર ચક્રવતી કે તીર્થંકર રૂપે ઉત્પન્ન થશે. ભવ્ય જીને તારવામાં કઈ માર્ગદર્શન આપે તે પ્રમાવિક આત્મા છે
SAMw.jainelibrary.org