SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥१८॥ उच्चणायं कुणमाणो पुणो पुणो णचंतो सो मरीई नीयं गोयं उवज्जिणेइ । हेओवाएयविवेगविगलो जणो तत्तं न निच्चिणेइ, अभिमाणविसमविसजालकवलियम्मि मणतरुम्मि गाणपल्लयो णो परोहेइ। जीवाणं मणगगणंगणे मणागपि माणमेहे समुग्गए समाणे हिययभूमीए तण्हा विसलया सज्जो परोहेइ। सा हिमराई राईवराइमिव नाणाइगुणसेगि पणिहंति । मइरेव दुचजमोहसंदोहजणणी दुप्पारसंसारवित्थारिणी य हबइ। एवमभिमाणमस्सिओ मरीई विस्सरियविवेगो वागुरिओ जाले. विहंगममिव दुक्खसवे भवे सयमप्पाणं पाडीय। इच्चेवमणत्थणिहाणं विसालकुलजम्मणमयं आसयतो सो मरीई तया नीयगोयं बंधीय ॥०१२॥ छाया-ततः खलु एकदा कदाचित् जगत्सन्तापकलापनिकन्दनो नाभिनन्दनो विनीतायां नगया समवमृतः। तत्र देवरचितसमवसरणे विराजमान ऋषभजिनो देवासुरतियङ्मनुष्यपरिषदि स्वस्वभाषापरिणामिन्या गिरा धर्म कथयति। धर्मदेशनासमनन्तरं भगवन्तं पर्युपासीनो भरतचक्रवर्ती तं पृच्छति-भदन्त ! वर्तते कोऽपि देवानुप्रियाणां समवसरणे एतादृशो जीवो योऽनागतकाले बलदेवो वासुदेवः चक्रवर्ती तीर्थकरो वा भविष्यति ?-इति । महावीरस्य मरीचिनामकः तृतीयो मूल का अर्थ–'तए णं एगया' इत्यादि। एक बार किसी समय संसार के संतापसमूह को नष्ट करने वाले नाभिनन्दन (ऋषभदेव) प्रभु विनीता नगरी में पधारे। देवों द्वारा निर्मित समवसरण में - विराजमान ऋषभ जिनने, देवों, असुरों, मनुष्यों और तिर्यचों की परिषद में, श्रोताओं की अपनी-अपनी भाषा में परिणत होने वाली वाणी में धर्मदेशना दी। धर्मदेशना के पश्चात् भगवान् की सेवा करते हुए भरत चक्रवर्ती ने भगवान् से प्रश्न किया-'हे भगवन् ! मंगलमय! देवानुप्रिय के-आपके-समवसरण में ऐसा कोई जीव है जो भविष्यत् काल में बलदेव, वासुदेव, चक्रवर्ती या तीर्थकर होगा?' भवः। भने। अर्थ -'तए ण पगया' त्याह. मे सभये संसा२ना संता५ सभूलना नाय ४२नारा नामिનન્દન શ્રી ઋષભદેવ ભગવાન વિહાર કરતા કરતા વિનીતા નગરીમાં પધાર્યા. એ સમવસરણની રચના કરી. બાર જાતની પરિષદા (શ્રોતાગણ) અહિં ભગવાનની વાણી સાંભળવા એકાગ્રતાપૂર્વક વેસે છે. ભગવાનની વાણી દરેક જીને પિતપેતાની ભાષામાં પરિણત થઈ જાય છે. ભગવાનની અમેઘવાણી પૂરી થયા બાદ ભરતચક્રવતી ભગવાનને પ્રશ્ન કર્યો કે હે મંગલમય ભગવન ! આપના સમવસરણમાં કઈ એ જીવ છે કે જે આગામી કાલે a da, वासुहेव, शक्ती तीथ ४२ थाय! For Private & Personal use only ॥१८॥ SRD Jenww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy