________________
श्रीकल्प
कल्पमञ्जरी टीका
॥१७९॥
भयवं एवं वयासी-भरहा! नत्य एत्थ समोसरणे एयारिसो कोवि जीवो। समोसरणाओ बहिं तुज्झ पुत्तो तिदंडिवेसधारी मरीई चिढइ। अमू कालकमेण एत्थ भरहे पोयणपुरे तिविटू नामं पढमो वासदेवो, अवरविदेहे मृयाए नयरीए पियमित्तनामे चक्कवट्टी, एत्थ भरहखित्ते महावीरनामो चरिमो तित्थयरो य भविस्सइ । एवं सोच्चा भरहचक्काट्टी बहिट्ठियं मरीइमुवागमिय एवं वयासी-भो तिदंडी मरीई! तुज्झ एरिसं वेसं वंदिउं में न कप्पइ । तुवं पुण अणागयकाले इमाए ओसप्पिणीए एयस्सिं भरहे वासे पोयणपुरे तिविट्ट नाम पढमो वासुदेवो, अवरविदेहे मूयाए नयरीए पियमित्तनामे चक्कवट्टी, एत्थ भरहे महावीरनामे अंतिमतित्थयरो य भविस्ससि। अओ तित्थयरत्तण भाविणं तुमं वंदामि । नियपिउणो भरहचकिस्स एवं वयणसवणेणं मरीइं पावभारो फारो कुलमओ आविसीय । कुलाइकडो मओ समयमासाइय सज्जो, विहङ्गमो नीडमिव जणमाविसइत्ति मरीई तक्खणे आरसंसारकंतारपरिब्भमणकारगं सयलमुहतरुमूलुम्मूलगं माणहालाहलं पिबीभ । तए णं सो हरिसवसविसप्पमाणहियो नच्चतो एवं वयासी-अहो ! केरिसं मज्झ उत्तम कुलं, जैसि महिड्ढिएहि महज्जुइएहि महप्पभावेहि महब्बलेहि महाजसेहि चउसटिइदेहि अन्नेहिवि देवेहि य देवीहि य वंदिनो तेलुकनाहो धम्मवरचाउरंतचक्कवट्टी उसभजिणो मम पियामहो अत्थि १। चक्करयणप्पहाणो एगच्छत्तं ससागरं वसुहं सासमाणो नवनिहिसमिद्धकोसो कयसयलजणतोसो छकखंडाहिबई नरसीहो भरहो चक्कवट्टी मम पिया अस्थि २। अहं पुग सत्तुमद्दणो सौहगजणी अइबलो महाबलो पियदसणो विमलकुलसंभूत्री अजिओ रायउलतिलो सिरिवच्छलंछणो तिवडाहिबई पुरिमुत्तमो पुरिससीहो पोयणपुरे तिविढू गामं पढमो वासुदेवो भविस्सामि ३। अवरविदेहे मूयाए नयरीए तेयसा पचंडमत्तंडपयानो पुवकडतवप्पभावो निविट्ठसंचियसुहो नरवसहो विउलविस्सुयजसो सारयनहत्थणियमहुरगंभीरणिद्धघोसो संपत्तसयलजगमणतोसो पिउसरिसो पियमित्तो णाम चकवट्टी भविस्सामि ४। किं बहुणा ? इमाए चेव ओसप्पिणीए पुरिससीहो पुरिसवरपुंडरीओ विमलकुलसंभवो महासत्तो सायरवरगंभीरो चंदाओवि निम्मलयरो मुज्जाओवि अहियपयासयरो नामेण महावीरो चरिमो तित्थयरो भविस्सामि ५। मम पियामहो तित्थयरेसु पढमो, मम ताओ चकवट्टीमुं पढमो जाओ, अहं पुण वासुदेवेसु पढमो भविस्सामि। इमाए चेव ओसप्पिणीए पुणो अवरविदेहे मूयाए नयरीए छक्खंडाहिबई जगप्पिओ पियमित्तो णामं चक्कवट्टी भविस्सामि । इमाए चउवीसीए पुणी चउवीससंखापूरगो चरिमो तित्थयरो भविस्सामित्ति भुयाप्फालणपुव्वं
महावीरस्य मरीचिनामकः तृतीयो भवः।
॥१७९||
Jain Education R
ational
For Private & Personal Use Only
E
diww.jainelibrary.org.