SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्पमज्जरी मूत्र ॥१७७॥ म सयमसीदनलिधन संयम त्यक्त्वा-विहाय त्रिदण्डीन्दण्डत्रयधारी तापसो जातः। संयम स्यत्वाऽस्य त्रिदण्डित्वधारणं कीदृशं जातम् ? इत्याह-'इमो य मरीई' इत्यादि। अयम् असौ मरीचिश्च पाणितलगतं-करस्थितं चिन्तामणिरत्नं परित्यज्य, काचमगृहात-गृहीतवान् , मुक्ताहारम् अपहाय त्यक्त्वा, गुञ्जाहारम् , अधरत धृतवान् , सुरतरं कल्पवृक्षम् , अपहाय, करीरं कण्टकिक्षविशेषम् असेवत आश्रितवान् , हस्तिनं विक्रीय, गर्दभम् अक्रीणात-क्रीतवान् , नन्दनवनम् अवहेल्य-उपेक्ष्य एरण्डवनम् आसादयत्याप्तवान् । किं बहुना किमधिककथनेन ? अयम् मरीचिः भवभ्रमणोपाय-चतुर्गतिकसंसारपर्यटनकारणम् अन्वेषयत्वे षितवान्। सत्यं यथार्थम् , अज्ञातवस्तुमाहात्म्या =अविदितपदार्थप्रभावः, जन:-लोकः, करतलगतं हस्ततलस्थितम् , उत्तमं=बहुमूल्यं वस्तु-पदार्थम् तृणमिव तिरस्करोति-उपेक्षते, एवम् इत्थम् स मरीचिः, चारित्ररत्न-चारित्ररूपं रत्नम् , अपहाय-त्यक्त्वा त्रिदण्डित्वम् अगृह्णात्-स्वीकृतवान्, तथापि त्रिदण्डित्वस्वीकारेऽपि सः मरीचिः, हृदयस्थित टीका महावीरस्य मरीचिनामकः तृतीयो छोड कर त्रिदंडी-तीनदंड धारण करने वाला-तापस हो गया। संयम को छोडकर उसका त्रिदंडी होना कैसा हुआ? सो कहते हैं-उस मरीचि ने हाथ में आये हुए चिन्तामणिरत्न को छोड कर काच को ग्रहण किया। मुक्ताहार को त्याग कर गुंजा-हार को धारण किया। कल्पवृक्ष को त्याग कर कैर का आश्रय लिया। हाथी को बेच कर गधा खरीदा। नन्दन कानन की उपेक्षा करके एरण्ड के वन को प्राप्त किया। अधिक कहने से क्या लाभ ? इस मरीचिने चार गति रूप संमार में पर्यटन के कारण की गवेषणा की। यथार्थ है, जिसने पदार्थके प्रभाव को नहीं जाना, वह जन अपनी हथेली में स्थित बहुमूल्य पदार्थ को तिनकेकी तरह त्याग देता है-उपेक्षा करता है। इस तरह मरीचि ने चारित्र रूपी रत्न को त्याग कर त्रिदंडीपन स्वीकार किया। भवः। ન હતી. બાહ્યવેષ “આત્મધમ' ટકાવી રાખવાનું પ્રબલ સાધન છે. મરીચિએ વેવ પલટો કરી નાખે એટલે સર્જાશે ધર્મથી પતિત થયું હતું ” એમ ન હતું, ભગવાનની વાણી ઉપર પૂર્ણ શ્રદ્ધા હતી. ભગવાનની ભક્તિને કોઈ પાછા તે પરમ ઉપાસક હતે. જિન ભગવંતોએ કહેલ જ્ઞાન દર્શન ચારિત્રની ભાવનાના અંકુરે, તેમના મનમાં રમી રહ્યાં હતાં. જે કેઈ નવીન દીક્ષાથી તેમની પાસે આવતે તે તેને દીક્ષાગ્રહ માટે ભગવાન ઋષભ દેવનું જ નામ સૂચવતે. અને ખુલ્લે-ખુલે એકરાર કરતે કે ભગવાનનું ઉપદેશેલું ચારિત્ર મારાથી પાળી શકાયું નહિ તેથી જ તેને હા twww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy