________________
श्रीकल्प
मूत्रे ॥१७३।।
कल्पमञ्जरी
टीका
महावीरस्य मरीचि
ऽसारसंसारपारभ्रमणानपत्तनादिदक्षा दीक्षा गृहत्विा संयममाग विहति ॥म्०१०॥
टीका-'तए णं' इत्यादि।
ततः तदन्तरम् खलु स नयसारजीवः सौधर्मात्=तदाख्यात् प्रथमाद् देवलोकात् आयुःक्षयेणदेवसंबन्ध्यायुर्दलिकसमाप्स्या, भवक्षयेण=देवभवक्षयेण, स्थितिक्षयेण=देवलोकावस्थानसमयव्यतिक्रमणेन, चय=देवशरीरं त्यक्त्वा तृतीये भवे विनीतायाम् अयोध्यायाम आदितीर्थकरस्य प्रथमजिनस्य ऋषभदेवपभोः नप्तक:= पौत्रः, भरतचक्रवर्तिनः पुत्रः जातः, अम्बापितृभ्यां मातापितृभ्यां तस्य 'मरीचि' इत्येतनाम कृतम्। सः= मरीचिश्च उन्मुक्तबालभावः व्यतिक्रान्तबाल्यः सन् यौवनकम्युक्त्वम् अनुपात: क्रमेण प्राप्तः ऋषभप्रभोः मोहसन्दोहमदपमादमधोन्मादोन्मूलनवचनामृतरसं, तत्र-मोहसन्दोहः मोहसमूहः; मदा-जात्याद्यष्टविधः, प्रमादः कर्तव्ये कर्मण्यप्रवृत्तिरकर्तव्ये प्रवृत्तिः, एतद्रप यन्मय-मदिरा तस्य य उन्मादः तस्य उन्मूलनो% मोक्षमार्ग को देख लिया। अतएव वह असार संसार में परिभ्रमण का निरोध करने में समर्थ दीक्षा धारण करके विचरने लगा ॥ मू०१०॥
टीका का अर्थ-'तए णं' इत्यादि । वह नयसार का जीव सौधर्म नामक प्रथम देवलोक से, देवआयु के दलिकों की समाप्ति होने से, देवभव का क्षय होने से और देवलोक में रहने की कालमर्यादा पूरी होने से देवशरीर त्यागकर तीसरे भव में विनीता अर्थात् अयोध्या नगर में प्रथम तीर्थकर भगवान् ऋषभदेव का पौत्र और भरत चक्रवर्ती का पुत्र हुआ। मातापिताने उसका नाम 'मरीचि' रक्खा। वह मरीचि क्रमसे बाल्यावस्था को पार करके यौवन अवस्था को प्राप्त हुआ।
उसने ऋषभदेव भगवान् के वचनामृतरूपी रसका, जो मोह के समूह, जाति-कुल-बल आदि पाठ प्रकार के मद तथा कर्तव्य कर्म में प्रवृत्ति न करना और अकर्तव्य कर्म में प्रवृत्ति करने रूप प्रमादरूपी યુકત થઈ ગયો. તેણે પિતાના વિવેકરૂપી આલોક-પ્રકાશથી મોક્ષને માગ જોઈ લીધું. તેથી તેમણે અસાર સંસારનું પરિભ્રમણ મટાડવામાં સમર્થ એવી દીક્ષા ગ્રહણ કરી વિચારવા લાગે.
ભાવાર્થ...સમકિત પ્રાપ્ત થયા પછી જે આયુષ્યને બંધ પડે તે તે બંધ દેવગતિ અને મનુષ્યગતિને જ હોય, બીજો કેઈ બંધ હોય જ નહિ. આવતાં આયુષ્યને બંધ, વર્તમાન આયુષ્યના ત્રીજા, નવમા, સતાવીશ, એકાશી અગર બસે તેંતાલીસમાં ભાગમાં પડે છે. ત્યાં સુધીમાં પણ જે ન પડી ગયો હોય તે મરણ વેલાના વચલા
नामकः
तृतीयो भवः।
॥१७३||
ન પણ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.