________________
कल्प
मञ्जरी
टोका
अथ महावीरस्य तृतीयं मरीचिभवं वर्णयति
___ मूलम्-तए णं सो णयसारजीवो सोहम्माओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं चयं श्रीकल्प
चइत्ता तइए भवे विणीयाए णयरीए आइतित्थयरस्स उसभदेवपहुस्स नत्तुओ भरहचकवट्टिस्स पुत्तो जाओ।
अम्मापिऊर्हि तस्स मरीइत्ति नाम कयं । सो य उम्मुक्कबालभावो जोवणगमणुप्पत्तो उसभपहुस्स मोहसंदोह॥१७२॥ मयप्पमायमज्जुम्मायुम्मूलणवयणामयरसं सवणपुडेहि आविऊण संजायसंवेगनिव्वेओ विवेगालोगालोगिय
मोक्खपहो असारसंसारपरिम्भमणनिवट्टणाइदक्खं दिक्खं गाहिय संजममग्गे विहरइ ॥मू०१०॥
छाया-ततः खलु स नयसारजीवः सौधर्माद् देवलोकाद् आयुःक्षयेण भवक्षयेण स्थितिक्षयेण चयं त्यक्त्वा तृतीये भवे विनीतायां नगर्यामादितीर्थकरस्य ऋषभदेवप्रभोः नप्तको भरतचक्रवर्तिनः पुत्रों जातः। अम्बापितृभ्यां तस्य मरीचिरिति नाम कृतम् । स च उन्मुक्तबालभावो यौवनकमनुप्राप्तः ऋषभपभोर्मोहसन्दोहमदप्रमादमद्योन्मादोन्मूलनवचनामृतरसं श्रवणपुटेरापीय संजातसंवेगनिर्वेदो विवेकाऽऽलोकाऽऽलोकितमोक्षपथो
4 महावीरस्य भगवान महावीर के तीसरे मरीचिभव का वर्णन करते हैं- 'तए णं' इत्यादि।
मरीचिमूल का अर्थ-नयसार का जीव सौधर्म देवलोक से आयुका क्षय करके, भवका क्षय करके, नामकः स्थितिका क्षय करके, देवशरीर को त्याग करके विनीता नामक नगरी में प्रथम तीर्थकर भगवान्
भवः। ऋषभदेव प्रभु का पौत्र और भरत चक्रवर्ती का पुत्र हुआ। माता-पिता ने उसका नाम मरीचि रक्खा । वह बाल्यावस्था का अतिक्रमण करके युवावस्था को प्राप्त हुआ। भगवान् ऋषभदेव के वचनामृतरूप रस का जो मोहसमूह, मद एवं प्रमादरूपी मदिरा के प्रभाव को नष्ट करने वाला है, अपने श्रोत्र-पुटों से पान करके संवेग और निर्वेदसे युक्त हो गया। उसने अपने विवेकरूपी आलोक (प्रकाश) से
ભગવાન મહાવીરના ત્રીજા મરીચિ ભવનું વર્ણન કરે છે–
भूत भने सानो भय-'तए ण , त्याहि. नयसारको ७१, ३१ना मायुध्य, ११ मने स्थितिमा ક્ષય કરી વિનીતા નામની નગરીમાં પ્રથમ તીર્થ કર ભગવાન ઋષભદેવના પૌત્ર તરીકે, ભરત ચક્રવતીના પુત્રપણે
॥१७२॥ ઉત્પન્ન થયો. માતાપિતાએ તેમનું નામ “મરીચિ રાખ્યું. બાલ્યાવસ્થા વિતાડી યુવાવસ્થાને પ્રાપ્ત થયું. ભગવાન
અષભદેવના વચનામૃત રૂ૫ રસનું કે જે રસ મોહસમૂહ, જાતિકુલ બલ આદિ આઠ પ્રકારના મદ, કત્તયાકત્તવિવેકUો શૂન્યતારૂપ પ્રમાદરૂપી મદિરાના પ્રભાવને નષ્ટ કરવાવાળો છે તેનું પોતાના શ્રોત્રપુટથી પાન કરી, સંવેગ અને નિર્વેદથી
तृतीयो
Gathaw.jainelibrary.org