________________
श्रीकल्पसूत्रे ॥१६८॥
Jain Education
दिमैः = चतुर्विधैः आहारैः प्रतिलम्भयति । ततः तदनन्तरं खलु स नयसारः, वनाद् नगरं गन्तुमनसं = प्राप्तुमनसं तं मुनिम् अनुगम्य = पश्चाद्गत्वा मार्ग दर्शयित्वा अवन्दत - प्रणतवान् । ततः = तदनु खलु स मुनिदर्शनामृतपिपासः = मुनिदर्शनाभिलाषी प्राप्तसम्यक्त्वसारो नयसारो विहारं कुर्वन्तं मुनिं प्रति एवम् = अनुपदं वक्ष्यमाणं वचनम् अवदत् - हे मुनिनाथ !
अहो यदि ते गन्तव्यं = गमनीयं निश्चितं = निर्धारितमस्ति, तर्हि गन्तासि गमिष्यसि, इयं का त्वरा 2, भवान् द्वित्राण्येव द्वे वा त्रीण्येव वा पदानि तिष्ठतु = विलम्बताम् यावत् = यत्कालपर्यन्तम्, भवदीयं मुखं पश्यामि । संसारे घटिकाप्रणालविगलद्वारोपमे - घटिकाप्रणालः = घटीयन्त्रोद्धृतजलप्रवाहलघुसारणी, ततो विगलत्क्षरद् यद्
से नगर की ओर जाने की अभिलाषा से आगे चलने वाले उन मुनि का अनुगमन करते हुए मुनि-दर्शन के प्यासे सम्यत्तवधारक नयसार ने बिहार करते हुए मुनिराज के प्रति इस प्रकार कहा - हे मुनिनाथ ! " आपने पधारने का निश्चय कर लिया है तो आप पधारेंगे ही, परन्तु ऐसी क्या जल्दी है ? आप दो-तीन कदम अर्थात् थोड़ी देर ठहरे; ताकि आपके मुख कमल का दर्शन कर लूं, संसारमें घटीयंत्र
વહેારાવી, ચાગ્ય સત્કાર સન્માન કરી, વિસર્જિત કર્યા. ત્યારબાદ વનથી નગર તરફ જવાની ઈચ્છાથી આગળ ચાલતા મુનિરાજની પાછળ-પાછળ ચાલતા, મુનિનના અભિલાષી, સમ્યકત્વસારને પ્રાપ્ત કરનાર નયસાર તે મુનિને નીચે પ્રમાણે બાલવા લાગ્યા
गंतव्वं जइ णाम णिच्छियमहो ! गंतासि केयं तरा ? दुत्ताण्णेव पयाणि चिट्ठउ भवं, पासामि जावं मुहं । संसारे घडियापणालविंगलव्वारोवमे जीविए,
को जाणाइ पुणो तए सह ममं होजा न वा संगमो " ॥१॥ इति ।
અર્થાત્—આપે અહિથી ઉપડવાના નિશ્ચય કર્યા છે, એટલે જવાના તે ત્રણ કદમ ઉભા રહે, તે આપના વઇનકમલનું દર્શીન કરી લઉ. ફરી કાને ખબર
Personal Use
જરૂર ! પણ હે નાથ! તમા એ છે કે મલીશું કે કેમ ? કારણુ
कल्प
मञ्जरी
टीका
महावीरस्य
नयसार
नामकः
प्रथमो
भवः ।
॥१६८॥
ww.jainelibrary.org