________________
श्रीक स्प
सूत्रे
कल्पमञ्जरी टीका
॥१६॥
तरङ्गचञ्चलं विषयवासनारूपमृगतृष्णाजलं सधः संक्षीयते।-इत्येवंविधैर्वचनैः स्तुति कृत्वा स्वस्थानं गतः । ततो भोजनवेलायां भोजनसमये गोचर्यर्थं विनिर्गतं तं मुनिवरं स नयसारो विज्ञपयति मार्थयति-भोः परोपकारधुरन्धराः! मुनिवराः! मम वचनंमार्थनारूपं वचः अवधार्य मनसिकृस्य, स्वचरणकमलरजःपाता=निजचरणकमलधूलिपातनात् ममाङ्गणं पवित्रं कुरुत ॥ मू०७।।
मूलम्-तएणं भत्तिभावसमाकिट्ठो मुनिवरिठ्ठो उक्टिभावसारस्स नयसारस्स आवासमणुपविट्ठो । तए णं पसबहिययो सविनयो नयसारो एवं वयासी-भदंत ! जहा सुतरू पुष्फ विणेव फलिज्जा, मरुम्मि अणब्भा जलवुट्टी दीणसयणे सुवण्णवुट्टी य भवेजा, तहा अन्ज मज्झंगणे भगवओ चरणकमलरयपाओ जाओ । भगवओ दसणेण अहं पीऊसपाणेण विव पीणिोऽम्हि । एवं वियत्तभत्तिधारो नयसारो मुनिवरं थुइय फासुएसणिज्जेहि विउलेहि असणपाणखाइमसाइमेहि चउबिहेहि आहारेहि पडिलाभेइ । तए णं सो नयसारो वणाओ णयरं गंतुमणं तं मुणिमणुगमिय मग्गं दसिय बंदी । तए णं सो मुणिर्दसणामियपिवासो पत्तसम्मत्तसारो नयसारो एवं वयासी-हे मुणिणाहा!
गंतव्वं जइ णाम णिच्छयमहो ! गंतासि केयं तरा, दुत्ताणेव पयाणि चिट्ठउ भवं पासामि जावं मुहं ।
महावीरस्य नयसारनामिका प्रथमो भव ।
नयसार इस प्रकार के शब्दों से मुनि की स्तुति करके अपने स्थान पर चला गया। फिर नयसार भोजन के समय गोचरी के लिये निकले हुए उन मुनिराज से प्रार्थना करने लगा-हे परोपकारधुरन्धर मुनिवर ! मेरे प्रार्थना-वचनों पर ध्यान देकर अपने चरण-कमलों की रज गिरा कर मेरे आंगन को पावन बनाइए-आहार ग्रहण करने के लिए मेरे स्थान पर पधारिये ॥मु०७॥
નયસાર એ પ્રકારના શબ્દોથી મુનિની સ્તુતિ કરીને પિતાને સ્થાને ચાલ્યો ગયો. પછી નયસારે ભજનને એકાદ વખતે ગોચરી કરવા નિકળેલા તે મુનિને વિનંતી કરી કે હે પરોપકારધુરન્ધર મુનિવર! મારાં પ્રાર્થનાવચને પર છે
ધ્યાન દઈને આપના ચરણ કમળની રજ પાડીને મારાં આંગણુને પાવન કરે. આહાર વહેરવા માટે મારે JainEducation HD. त्या पधारे। सू०७॥
For Private & Personal Use Only
PRESEARCH
E
ww.jainelibrary.org