SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प मञ्जरी ॥१५७|| टीका रकन्दल:-आगमिष्यति भविष्यति भवे यद्भद्रं कल्याणं तस्य योऽङ्करस्तस्य यत्कन्दं तद्वान् भाविकल्याणशालीत्यर्थः, परमभक्तिभावोल्लसितमनसा उत्कृष्टभक्त्युद्रेकममुदितमनसा तं मुनिवरं पर्युपासीन आराधयन् तत्र-मुनिपाचे अदरसामन्ते नातिदरे नातिनिकटे समुपविष्टः सविनयम् उपविष्टः ॥मू०६॥ अथ मुनिस्तमुपदिशति मूलम्-तए णं तं छज्जीवनिकायनाहो तवसंजमसनाहो मुनिनाहो अपुव्ववच्छलेण महुमज्जियमुद्दियामाहुरिमहरंतीए वाणीए पुग्गलपरियट्ट दसोयाहरणाइयं च दरिसंतो नरजम्मस्स दुल्लहत्तं देवगुरुधम्मसरूवं च विविहप्पयारेण उवएसीअ । साहुणो पगईए चेव परुद्धारपरायणा हवंति, तप्पभावेण तस्स हिययम्मि चिरकालट्ठियप्पयारो मिच्छत्तगाढंधयारो सूरोदयाओ लोयंधयारो विव सत्तरं पणट्ठो । तए णं उयारतरभावधारो सो नयसारो महव्वयसणाहं तं मुणिणाहं विविहवकवइगरेण थुणिय सट्टाणं गओ । तओ सो नयसारो भोयणवेलाए गोयरियटुं विणिग्गयं तं मुनिवरं विष्णवेइ-भो परोवयारधुरंधरा मुणिवरा! मम वयणं ओहारिय सयचरणकमलरयपायाओ ममंगणं पवित्तं करेह ॥ मू०७॥ ___ छाया-ततः खलु तं षड्जीवनिकायनाथः तपःसंयमसनाथो मुनिनाथोऽपूर्ववात्सल्येन मधुमार्जितमृद्वीकामाधुरीमधरयन्त्या वाण्या पुद्गलपरिवत्तं दशोदाहरणादिकं च दर्शयन् नरजन्मनो दुर्लभत्वं देवगुरुधर्मस्वरूपं मार नयसार कथा SENT साथ, उन मुनिवर की उपासना करता हुआ वहीं मुनिराज के पास-न अधिक दूर और न अधिक समीप विनयपूर्वक बैठ गया ॥ मू०६॥ मुनि उसे उपदेश देते हैं-'तए णं तं' इत्यादि । मूल का अर्थ-तत्पश्चात् षड्जीवनिकायों के नाथ, तप और संयम से सनाथ (सहित) मुनि ॥१५७॥ કંદવાળા, અર્થાત્ પરમ કલ્યાણના ભાજન તે નયસાર, ઉત્કૃષ્ટ ભકિતભાવથી ઉલ્લસિત મન સાથે તે મુનિરાજની ઉપાસના કરતાં ત્યાં મુનિરાજની પાસે જ, અર્થાત્ નહિં અધિક દૂર કે નહિં અધિક નજીક એટલે ઉચિત स्थान५२, विनयपू' मेसी आयो(सू०६) वे भुनि तेन उपहेश मा छ-'तपण तं' त्याहि. મૂલને અર્થ–ત્યાર પછી વજીવનિકાના નાથ, તપ અને સંયમથી સનાથ (સહિત) મુનિનાથે, તો Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy