________________
श्रीकल्प
मूत्रे ॥१५६॥
Jain Education In
मुनिवरमुदारभावेन वन्दते नमस्यति, वन्दित्वा नमस्थित्वा तर्दशनानन्दतुन्दिल आगमिष्यद्भद्भाङ्करकन्दलः स्वकं जन्मजीवितं सफलं मन्यमानः परमभक्तिभावोल्लसितमनसा तं पर्युपासीनस्तत्रादृरसामन्ते समुपविष्टः ॥ ०६ ॥ टीका - तए णं इत्यादि ।
ततः = मुनिदर्शनानन्तरं खलु स उदारो नयसारो भून्यस्तमस्तकादिपञ्चाङ्गः - भुवि = पृथिव्यां न्यस्तानि = स्थापितानि मस्तकादीनि=मस्तक - जानुद्वय - करद्वयरूपाणि पञ्चाङ्गानि येन स तथा, नमितपञ्चाङ्गः, ज्ञातवन्दनविधिप्रसङ्गः - ज्ञातः = त्रिदितः वन्दनस्य विधेः प्रसङ्गः = अवसरो येन स तथा - वन्दनविधिज्ञ इत्यर्थः, गुणगणधरं = क्षान्त्यादिगुणराशिधारिणं तं मुनिवरम् उदारभावेन वन्दते = स्तौति नमस्यति =नमस्करोति । ततः तद्दर्शनानन्ददिल:- तस्य मुनिराजस्य यद्दर्शनं = विलोकनं तस्माद्य आनन्द:-ममोदस्तेन तुन्दिल:- पुष्टः आगमिष्यद्भद्राङ्कु
भावी कल्याणशाली वह, मुनिदर्शन के आनन्द से पुष्ट हो गया। अपने जन्म और जीवन को सफल मानता हुआ, परम भक्ति भाव के कारण उल्लासयुक्त चित्त वाला वह मुनिराज की उपासना करता हुआ, न बहुत दूर न बहुत पास - उचित स्थान पर बैठ गया ॥ मु०६ ॥
टीका का अर्थ- 'तए णं सो' इत्यादि । मुनिदर्शन के अनन्तर उस उदार और वन्दना की विधि के ज्ञाता नयसारने, मस्तक, दोनों घुटने और दोनों हाथ, इस प्रकार पाँचों अंगों को जमीन पर नमाकर, क्षमा आदि गुणों की राशि को धारण करने वाले उन मुनिवर को उदार भाव से वन्दन और नमस्कार किया । तब मुनिराज के दर्शन से उत्पन्न हुए प्रमोद के कारण वह फूल उठा । भावी भव में होने वाले परमकल्याण के अंकुर के कन्दवाला अर्थात् भावी कल्याण का भाजन वह नयसार, उत्कृष्ट भक्तिभाव से उल्लसित मनके
પુષ્ટ થઇ ગયા. પોતાના જન્મને અને જીવનને સફલ માનત, પરમભકતભાવને કારણે ઉલ્લાસયુકતચિત્તવાલા તે નયસાર, મુનિરા॰ની ઉપાસના કરતા, નહિ ઘણું દૂર કે નહિ' ઘણું નજીક અર્થાત્ ઉચિત સ્થાન પર બેસી ગયે. (સૂ૦૬)
टीना अर्थ - 'तपणं सो' इत्याहि भुनिना दर्शन थयां पछी, ते उहार, वाहनानी विधिनेो लघुनार नयसारे भस्त, એ ઢી'ચણુ, બે હાથ, એમ પાચે અ ંગને ભૂમિ ઉપર નમાડીને, ક્ષમા આદિ ગુણાની રાશિને ધારણ કરવાવાલા તે મુનિરાજને ઉદાર ભાવથી વંદન અને નમસ્કાર કર્યા. તે સમયે આગામી ભવમાં થનાર પરમકલ્યાણના ભાજન તે નયસાર, મુનિરાજના દર્શીનેાથી ઉત્પન્ન થયેલ પ્રમાદ વડે જુલી ગયા. ભાવી ભવમાં થવાવાળા પરમકલ્યાણના અંકુરના
कल्प
मञ्जरी
टीका
नयसारकथा
।। १५६।।
ww.jainelibrary.org.