________________
worranteemawARANNELERS
श्रीकल्प
मत्र ॥१५॥
कल्पमञ्जरी
टोका
विविच्य अचिनोत् यथा सो दुग्धमिश्रिताजलात् दुग्धं पृथक्कृत्य पिबति, जलं च परित्यजति, तथैव दोषाद् गुणं पृथक्कृत्य गृहीतवानिति ।
सच-नयसारश्च एकदा-कदाचित् वनावनविधौ-धनरक्षणकार्ये-वनरक्षणकार्यविषयकमित्यर्थः. नरेशनिदेश= शत्रुमर्दनाख्यराजाज्ञाम्, अक्लेशं मुखपूर्वकं यथा स्यात्तथा शिरसि मस्तके धारयन् , सावधानः सन् पथिकबलंपथिकानां पान्थानां वलंबलवत,पथि सहायकं शम्बलं-पाथेयं गृहीत्वालसत्साहाय्योत्कर्षः-लसन् शोभमानःसाहाय्योस्कर्षः सहायतातिशयो येषां तैः, कतिपयैः कियद्भिः-अनेकैः पुरुषैः सह बलिकबलीवईयोजित-बलिको बलवन्तौ यौ बलीवौं ऋषभौ ताभ्यां योजितं रथम् आरुह्य गहनवनम्=निबिडमरण्यम् अवागाहत पाविशत् ।। मू०४॥
मूलम्-तए णं सघणं वर्ण निरिक्खमाणस्स बुभुक्खमाणस्स तस्स मज्झण्डो आसी, तया पचंडमत्तंडो पजलियानलोन महया तेएण तबइ, तसि समयसि सो वणगहणभूयले इओ-तओ परिभमंतो भग्गवसाओ, तवं तवंत, तवपहाहि अनलं व जलंतं, जलहिमिव गंभीरं, पुक्खरपलासमिव निल्लेचं, सोममिव सोम्मलेस्स, सव्सहमिव सव्वंसह, भक्खरमिव तवतेयसा भासमाणं, झाणानलेण कम्भिधणं दहमाणं, कच्छचमिव गुतिदियं, फलिहरयणमिव विसुद्धं, णिरासवं, निम्मल, मंडवायारसुसीयलतरुतले विरायमाणं, सुहज्झाणमग्गं, मुणिजणग्गं, जिणवरधम्मसोवत्थियं सदोरगमुहबत्थियं चंदो चंदियमिव मुहे धरतं, कम्मचर्य रित्तं करतं, सारर्दिदुपसन्नवयणं,
नयसारकथा
म
लेता है और पानी छोड़ देता है, उसी प्रकार नयसार दोषों में से भी गुणों को ग्रहण कर लेता था।
एकबार नयसार ने राजा शत्रुमर्दन के वनकी देखरेख रूप आदेश को आदरपूर्वक स्वीकार करके, पथिकों के लिए सहायक रूप शम्बल-पाथेय (भाता) साथमें लेकर और अत्यन्त सहायता करने में समर्थ कुछ पुरुषों को साथ लेकर, बलवान् बैल जिसमें जोते गये हैं ऐसे रथ पर सवार होकर वनभूमि की देखरेख के लिए गहन वन में प्रवेश किया ।।मू०४॥
॥१५॥
દૂધને જુદું કરી લે છે અને પાણીને છોડી દે છે, તેમ નયસાર દોષમાંથી પણ ગુણ ગ્રહણ કરી લેતા હતા.
એક વાર નયસારે, રાજા શત્રમર્દનના વનની દેખરેખરૂપ આદેશને આદરપૂર્વક સ્વીકારીને, પ્રવાસીઓને માટે સહાયક એવું ભાતું સાથે રાખીને અને સહાયતા કરવામાં અતિસમર્થ એવા છેડા પુરુષોને લઈને, બળવાન ર. બળદ જોડેલા રથમાં સવાર થઈને વનભૂમિની દેખરેખને માટે ગહન વનમાં પ્રવેખ કર્યો, (સૂ૦૪)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.