________________
कल्प
मञ्जरी
टीका
एतदेव मूचयति
मूलम्-एएण सुत्तेण भगवओ सिरिवद्धमाणसामिस्स सव्वं गिरवसेस कसिणं पडिपुण्णं चरितं विष्णेयं । तं जहा
(१) पढमाहिं हत्युत्तराहिं देवलोगाओ गम्भावासागमणं गम्भपालणाइयं । (२) बीयाहिं हत्युत्तराहिं इंदकारियगब्भसंहरणाइयं । (३) तइयाहिं हत्युत्तराहिं इंदाइकयजम्ममहिमावालकीलाइयं । (४) चउत्थीहिं हत्युत्तराहिं दिक्खापजतो जीवणवित्तंतो। (५) पंचमाहिं हत्युत्तराहिं सव्वसामण्णवित्ति-केवलणाणुप्पत्ति-विहारचरियाइयं । "साइणा परिणिव्वुए"-अणेण केवलणाणाणंतरं मोक्वगमणपज्जतं सव्वं चरितं वण्णेयव्वं होई ॥१०२॥
छाया-एतेन मृत्रेण भगवतः श्रीवर्द्धमानस्वामिनः सर्व निरवशेष कृत्स्नं प्रतिपूर्ण चरित्रं विज्ञेयम् तद्यथा
(१) प्रथमाभिहस्तोत्तराभिर्देवलोकात् गर्भाऽऽवासाऽऽगमन-गर्भपालनादिकम् ।
उपोद्घातः
यही विषय पत्रकार मूचित करते हैं-'एएण सुत्तेण' इत्यादि।
मूल का अर्थ-इस मूत्र से भगवान् श्री बर्द्धमान स्वामी का समस्त, निरवशेष, कृत्स्न और परिपूर्ण चरित्र जान लेना चाहिए। वह इस प्रकार
१ प्रथम हस्तोत्तरा-उत्तराफाल्गुनी में देवलोक से गर्भवास में आगमन और गर्भ का पालन-पोषण आदि।
॥१४४॥
नयी
थे विषय सूत्र॥२ सूयित ४२ छ–'एएण सुत्तण' त्याहि. મૂળને અર્થ-આ સૂત્રથી ભગવાન શ્રી વદ્ધમાન સ્વામીનું સમસ્ત, નિરવશેષ, કૃત્ન અને પરિપૂર્ણ ચરિત્ર
ते मा प्रकारे(૧) પ્રથમ હસ્તત્તરા (ઉત્તરફાલ્ગની)થી દેવકથી ગર્ભવાસમાં આગમન અને ગર્ભનું પાલન-પોષણ આદિ.
A
Jain Education
cational
w
w w.jainelibrary.org