________________
श्रीकल्पसूत्रे
॥१४२॥
Jain Education
भगवतो महावीरस्य पञ्च पञ्चसंख्यकाः हस्तोत्तराः - हस्तोपलक्षिता उत्तरा यासां ता हस्तोत्तरा-उत्तराफाल्गुन्यः अभवन्, भगवतः कल्याणपञ्चकमुत्तराफाल्गुनीष्वेव संजातमित्यर्थः, तद्यथा तथाहि - हस्तोत्तराभिः = ( हस्तोत्तरामु आर्षत्वात् सप्तम्यर्थे तृतीया) च्युतः - द्वाविंशतिसागरोपमदेवसम्बन्धिस्थितिमुपभुज्य दशममाणतदेवलोकात्, च्युत्वा, अषाढशुक्लषष्ठयां गर्भ व्युत्क्रान्तः गर्भे समुत्पन्न इत्यर्थः । १ । हस्तोत्तरासु गर्भाद् = देवानन्दागर्भात् गर्भ गर्भान्तरं - त्रिशलागर्भ व्यशीतितमायां रात्रौ = आश्विनकृष्णत्रयोदश्यामित्यर्थः, संहतःदेवेनाऽऽनीतः | २ | हस्तोत्तरासु जातः = चैत्रशुक्लत्रयोदश्यां जन्म गृहीतवान् ॥३॥ हस्तोत्तरामु मुण्ड:= मुण्डितो भूत्वा आगारात् = गृहावासाद् अनगारितां = मुनित्वं मत्रजितः = मार्गशीर्ष कृष्णदशम्यां दीक्षां प्राप्तः ॥४ | हस्तोत्तरासु अनन्तम्=अन्तरहितं - निरवधिकम् अनुत्तरं = सर्वोत्कृष्टं, निर्व्याघातं व्याघातरहितं - कटकुड्यादिभिर
उत्तरफाल्गुनी हुए- अर्थात् पाँच कल्याण उत्तरफाल्गुनी नक्षत्र में हुए। वे इस प्रकार हैं - हस्तोत्तरा अर्थात् उत्तरफाल्गुनी नक्षत्र में भगवान् का च्यवन हुआ, अर्थात् वाईस सागरोपम की स्वर्गकी आयु का उपभोग करके दसवें प्राणत देवलोक से च्यवन करके अषाढशुक्ला षष्ठी के दिन गर्भ में पधारे १ । उत्तरफाल्गुनी नक्षत्र में ही तेरासीवें दिन आश्विनकृष्णा त्रयोदशी को देवानन्दा के गर्भ से दूसरे गर्भ में - माता त्रिशला के गर्भ में - देव ने संहरण किया २। उत्तरफाल्गुनी नक्षत्र में ही चैत्रशुक्ल त्रयोदशी तिथि में जन्म हुआ ३ । उत्तरफाल्गुनी नक्षत्र में ही मुण्डित होकर गृहवास त्याग कर मार्गशीर्ष कृष्णा दशमी को मुनिदीक्षा अंगीकार की ४ । उत्तरफाल्गुनी नक्षत्र में ही अनन्त - असीम, सर्वोत्कृष्ट, व्याघातरहित, कट (चटाई) कुट (घट) और कुड्य (दीवाल)
ફાલ્ગુની થયાં, અર્થાત્ પાંચ કલ્યાણ ઉત્તરફાલ્ગુની નક્ષત્રમાં થયાં, તે આ પ્રમાણેઃ-હસ્તત્તરા અર્થાત્ ઉત્તરફાલ્ગુની નક્ષત્રમાં ભગવાનનું ચ્યવન થયું', અર્થાત્ બાવીસ સાગરોપમના સ્વર્ગના આયુના ઉપભેાગ કરીને દશમા પ્રાણત દેવલાકથી ચવન કરીને અષાઢ સુદ છઠને દિવસે ગ'માં પધાર્યાં ૧. ઉત્તરફાલ્ગુની નક્ષત્રમાં જ ત્યાસીમે દિવસે આસા વદ તેરસે દેવાનંદાના ગર્ભ માંથી બીજા ગર્ભમાં-માતા ત્રિશલાના ગર્ભ ́માં દેવે સહરણ કર્યું ૨. ફાલ્ગુની નક્ષત્રમાં જ ચત્ર સુદી તેરસે જન્મ થયે ૩. ઉત્તરફાલ્ગુનીમાં જ મુડિત થઈ ગૃહત્યાગ કરી માગસર વદી દશમે મુનિદીક્ષા અંગીકાર કરી ૪. उत्तराशुनी नक्षत्रमांक अनंत-असीम, सर्वेष्ट्टष्ट, व्याघातरडित
G
કંટ
कल्पमञ्जरी टीका
डपोद्घातः
॥१४२॥
www.jainelibrary.org