________________
श्रीकल्पमूत्रे ॥ १४१ ॥
अत्रोच्यते, भवतु तावदेवं, का नो हानिः ?, संवत्सरीपवें तु भगवदाज्ञया चातुर्मासिकदिवसात् पञ्चाशत्तमे दिवस एव समाराधनीयं भवति, वस्तुतस्तु जैनाम्नाये वर्षावासेऽधिकमासो नैव स्वीक्रियते, तत्र युगमध्ये पौषस्य युगान्ते चाषाढस्यैवाधिकमासत्वेन प्रसिद्धत्वात्, अन्यथा भगवता तद्विषये विधिनिषेधरूपेण किमपि कथितं स्यात्, अपि च लौकिकव्यहारमनुसृत्यैव मुनिभिस्तत्राधिकमाससद्भावेऽपि कार्तिकपूर्णिमायामेव वर्षावासः समाप्यत इति जीतव्यवहारः । 'तेणं कालेणं' इत्यादि - तस्मिन् काले=चतुर्थारकलक्षणे, तस्मिन् समये = हीयमानलक्षणे श्रमणस्य
दिन पश्चात् वर्षावास की समाप्ति किस प्रकार ठीक बैठ सकती है ?
समाधान - ऐसा हो तो हो, हमारा क्या बिगड़ता है ! संवत्सरी पर्व की तो भगवान की आज्ञा के अनुसार पचासवें दिन ही आराधना करनी चाहिए ।
ने
वास्तव में जैनपरम्परा में वर्षावास में अधिक मास स्वीकार ही नहीं किया जाता । युग के मध्य में पौष और युग के अन्त में आषाढ़ ही अधिक मास के रूप में प्रसिद्ध हैं। ऐसा न होता तो भगवान् उसके विषय में विधि या निषेध के रूप में कुछ न कुछ कहा होता । लौकिक व्यवहार का अनुकरण करके ही मुनि वर्षावास में अधिक मास होने पर भी कार्तिकी पूर्णिमा के दिन वर्षावास समाप्त करते हैं । यह जीतव्यवहार है ।
' तेणं कालेणं' इत्यादि - हीयमान स्वरूप वाले चौथे आरे में श्रमण भगवान् महावीर के पाँच
સમાપ્તિ કેવી રીતે બંધ બેસે છે?
સમાધાન—એમ થતુ હાય તા ભલે થાય, એથી આપણું શુ ખગડવાનું છે ! સંવત્સરી પર્વની તે ભગવાનની આજ્ઞા મુજબ પચાસમે દિને જ આરાધના કરવી જોઈએ,
वस्तुतः જૈનપર પરામાં વર્ષાવાસમાં અધિક માસનો સ્ત્રોકાર કરવામાં આવતે નથી. યુગની મધ્યમાં પૌષ અને યુગના અંતમાં અષાઢ જ અધિક માસ રૂપે આવતા જાણીતા છે. એમ ન હોત તે ભગવાને એ વિષયમાં વિધિ યા નિષેધ રૂપે કાંઈ ને કાંઈ કહ્યું હોત. લૌકિક વ્યવહારનું અનુસરણ કરીને જ મુનિ વર્ષાવાસમાં અધિક માસ આવતાં પણ કાર્તિકી પૂર્ણિમાને દિવસ વર્ષાવાસ સમાપ્ત કરે છે. એ જીતવ્યવહાર છે.
" तेण कालेण" इत्याहि-डीयमान स्व३पवाना थोथा भाराभां श्रभशु भगवान महावीरनां पांथ उत्तर
For Private & Personal Use Only
Jain Education National
कल्प
मञ्जरी
टीका
उपोद्घातः
॥ १४१ ॥
ww.jainelibrary.org.