________________
श्रीकल्प"सूत्रे ॥१४०॥
興興
DO
Jain Educatio
महावीरे वासावासाणं सइवीसइराए मासे वइकंते सत्तरिएहि राईदिएहिं सेसेहिं वासावासं पज्जोसवेइ" इति समवायाङ्गसूत्रे । तत्रैकं सांवत्सरिकदिनं तदिनात् पूर्वमव्यवहितानि सप्तदिनानि च मिलित्वाऽष्ट दिनानि एष:अष्टदिनपरिमितः कालः पर्युषणापति प्रोच्यते ।
ननु यदि अभिवर्द्धितसंवत्सरे वर्षावासे श्रावणादिमासोऽधिको भवेत्तदा वर्षावासस्य पञ्चाशदुत्तरेकशतदिवस सद्भावात् पञ्चाशत्तमदिवसे संवत्सरीपर्व, तदनन्तरं सप्ततिदिवसेषु पूर्णेषु वर्षावाससमातिश्व कथं संगच्छते ?, दिन पूर्ण होने पर वर्षावास समाप्त होता है । भगवान् ने भी ऐसा ही किया । समवायांग सूत्र में कहा है
“ समणे भगवं महावीरे वासावासाणं सवीसइराए मासे व कंते, सत्तरिएहि राइदिएहिं सेसेहिं वासावासं पज्जोसवेइ " इति ।
श्रमण भगवान महावीर ने बीस दिन सहित एक मास व्यतीत होने पर और वर्षावास के सत्तर (७०) दिन शेष रहने पर पर्युषण किया । उसमें सवत्सरी का एक दिन और सात उससे पहले के दिन मिल कर आठ दिन होते हैं । यह आठ दिन का काल पर्युषणापर्व कहलाता है ।
शंका- यदि अभिवर्द्धित संवत्सर में, वर्षावास में श्रावण आदि मास अधिक हो जाय तो वर्षावास १५० दिन का हो जाता है। ऐसी स्थिति में वर्षावास से पचासवें दिन संवत्सरी पर्व और सत्तर ( ७० )
વાસ સમાપ્ત થાય છે. ભગવાને પણ એમ જ કર્યું હતું. ‘સમવાયાંગ' સૂત્રમાં કહ્યુ છેઃ " समणे भगवं महावीरे वासावासाणं सवीसइराए मासे
asia सत्तरिएहिं राइदिएहिं सेसेहिं वासावास पज्जोसवेइ" इति .
શ્રમણ ભગવાન મહાવીરે વીસ દિવસ સહિત એક માસ વીતતાં અને વર્ષાવાસના સિત્તેર દિવસ શેષ રહેતાં પÖષણ કર્યાં. તેમાં સંવત્સરીના એક દિવસ અને સાત એની પહેલાંના દિવસ મળીને આઠ દિવસ થાય છે. એ આઠ દિવસને કાળ પર્યુષણાપ કહેવાય છે.
શંકા-જો અભિવધિČત સ ંવત્સરમાં, વર્ષાવાસમાં શ્રાવણ આદિ અધિક માસ આવે તે વર્ષોંવાસ ૧૫૦ દિવસને થાય છે. એવી સ્થિતિમાં વર્ષોવાસથી પચાસને દિવસે સ ંવત્સરી પર્વ અને સિત્તેર દિવસ પછી વર્ષાવાસની
कल्प
मञ्जरी टीका
उपोद्घातः
॥१४०॥
www.jainelibrary.org.