________________
श्रीकल्पमूत्रे ॥१३९॥
南通通處
RECE
उपदर्शितम् - उपनयनिगमनाभ्यां सकलनयाभिप्रायतो वा निःशङ्कं भव्यबुद्धौ व्यवस्थापितमिति । वर्षाकाले चातुर्मासिक दिवसात् चतुर्माससम्बन्धी दिवसचातुर्मासिकदिवसः, यस्मिन् दिवसे चतुर्मासार्थमागता मुनयचातुर्मासिकं सायंकालिकं प्रतिक्रमणं कुर्वन्ति, स दिवसचातुर्मासिकः प्रोच्यते, आषाढपूर्णिमादिवस इत्यर्थः ; तस्मात् चातुर्मासिकदिवसात् श्रवाढपूर्णिमारूपात् समारभ्य एकमासविंशतिरात्रसमनन्तरं पञ्चाशदिवसेषु व्यतिक्रान्तेषु सत्सु पञ्चाशत्तमदिवसे तिथिक्षये त्वेकोनपञ्चाशत्तमदिवसे इत्यर्थः, तिथिक्षयेऽपि पञ्चाशत्तमदिवसत्वं व्यवहारात् । शुक्लपञ्चम्यां संवत्सरीपर्व समाराधनीयं भवति ।
"जओ णं" ति -यतः = यस्मात् दिवसात्- सांवत्सरिकसायंकालिकमतिक्रमणसमयादारभ्य खलु सप्ततिरात्रिन्दिवसमनन्तरं - सप्ततौ दिवसेषु सम्पूर्णेष्वित्यर्थः, वर्षावासः समाप्तिमेति । भगवताऽप्येवमेव कृतं तथाहि समणे भगवं
रूप से जमा देना उपदर्शित है ।
जिस दिन चतुर्मास के लिए आये हुए मुनि सायंकाल में चातुर्मासिक प्रतिक्रमण करते हैं, वह चातुर्मासिक दिवस कहलाता है । वह दिन आषाढी पूर्णिमाके सायंकालिक प्रतिक्रमणकाल से आरंभ करके एक मास और वीस दिवस व्यतीत होने पर पचास दिवस बीतने पर अर्थात् पचासवें दिन, और यदि तिथि का क्षय हो जाय तो उनपचासवें दिन, शुक्लापंचमी को संवत्सरी पर्व की आराधना करनी चाहिए । यहाँ यह ध्यान रखना चाहिए कि तिथि का क्षय होने पर भी पच्चास दिन का व्यवहार लोकानुरोध से होता है 'जओ गं' ति - उसी शुक्ला पंचमी के सायंकालिक प्रतिक्रमणसमय से आरंभ करके सत्तर ( ७० )
દેવુ તે ઉપદર્શિત છે.
જે દિવસે ચાતુર્માસને માટે આવેલા મુનિએ સાંજે ચાતુર્માસિક પ્રતિક્રમણ કરતા હોય, તે ચાતુર્માસિક દિવસ કહેવાય છે. તે દિવસ આષાઢી પૂર્ણિમાના હોય છે. એ ચાતુર્માસિક દિવસ અર્થાત્ આષાઢી પૂર્ણિમાના સાંજના પ્રતિક્રમણ કાલથી આરંભીને એક માસ ને વીસ દિવસ વીતતાં-પચાસ દિવસ વીતી જતાં અર્થાત્ પચાસમે દિવસે, અને જો તિથિના ક્ષય થાય તેા એગણપચાસમે દિવસે, સુદી પાંચમે સંવત્સરીપની આરાધના કરવી જોઇએ. અહીં' એટલુ ધ્યાનમાં રાખવું કે તિથિને ક્ષય થવા છતાં પણ પચાસ દિવસના વ્યવહાર લેાકાનુરોધથી થાય છે. "जओ ण'ति" - मे सुट्टी यांन्यमना सांना प्रतिभायु समयथी मारलीने सित्तेर दिवस पूरा थतां वर्षा
For Private & Personal Use Only
Jain Education National
包寳寳寳寳實灣真
कल्प
मञ्जरी टीका
डपोद्घातः
॥१३९॥
Piwww.jainelibrary.org.