________________
कल्पमञ्जरी
टाका
Tag सर्वपापपणाशन:-सर्वेषाम् अष्टानामपि पापाना-बानावरणायादाना कमणा प्रणाशन:-प्र-पकषण नाशनःविनाशका, तथा सर्वेषां मङ्गलानां द्रव्यभावलक्षणानां मध्ये प्रथम मुख्यं मङ्गलं भवति ॥१॥
भगवतो वर्षमानस्वामिनः सप्तविंशतिभवान् वर्णयितुकामो ग्रन्थकारः सोपोद्घातं प्रथमं मूत्रमाहश्रीकल्प
मूलम्-दसामुयक्वंधस्स सत्तमज्झयणे भिक्खूण दुवालस पडिमा वणिया। पडिमासमत्तणंतरं वरिसा॥१३५॥
कालो समाजाइ, तं जावइ मुणीहि निवासजोग्ग खेत्तं अन्नेसणिज्ज, उचियं खेत्तं पाविय संपुष्णो चाउम्मासिओ वरिसाकालो मुणिजणेहिं तत्थेव जावणिजो।
तत्थ वरिसाकाले चाउम्मासियदिवसाओ एगमासवीसइरत्तिसमणतरं सुक्कपंचमीए संवच्छरीपब्बो समाराहणिज्जो हवइ । जओ णं सत्तरिराइंदियसमणंतरं वासावासो समत्तिमेइ। तत्थ एर्ग संवच्छरीपयदिणं, तद्दिणाओ पुच्चअन्बवहियाणि सत्त दिणाणि य मिलिऊण अट्ठ दिणागि, एसो पज्जुसणापव्वो पवुचइ ।
एएस अट्ठसु पज्जुसणापयदिणेसु मुणिणो अंतगडदसंगं वाएंति । भगवओ सिरिवद्धमाणसामिस्स चरित्तं च सावयंति; इच्चे पुन्वेण सत्तमज्झयणेण सह अस्स संबंधो।
इह पज्जुसणाभिहाणे अट्ठमे अज्झयणे समणस्स भगवओ महावीरस्स हत्युत्तराहिं संजाय चवणाइपंचगं आपवियं पणवियं परूवियं दसियं निदंसियं उवदंसियं । तस्स इमं सुतं
“तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स पंच हत्थुत्तरा होत्या, तं जहा-हत्थुत्तराहिं चुए, चइत्ता गम्भं वकते १। हत्थुत्तराहिं गम्भाओ गम्भं साहरिए २। हत्युत्तराहिं जाए ३। हत्थुत्तराहि मुंडो नमस्कार समस्त-ज्ञानावरणीय आदि आठों-कर्मों को विनाश करने वाला है और सब द्रव्यमंगलों और ये भावमंगलों में मुख्य मंगल है ॥१॥
___ भगवान् वर्द्धमानस्वामी के सत्ताईस भवों के वर्णन करने की इच्छावाले ग्रंथकार उपोद्घातसहित प्रथममत्र का प्रारम्भ करते हैं
पोदयातः
સી.
સર્વ-જ્ઞાનાવરણીયાદિ આઠે-કમને વિનાશ કરનાર છે, અને સર્વ દ્રવ્યમંગલ તથા ભાવમંગલમાં મુખ્ય મંગલ છે. (૧)
ભગવાન વદ્ધમાન સ્વામીના સત્તાવીસ ભવોનું વર્ણન કરવાની ઈચ્છાવાળા ગ્રંથકાર ઉપોદુઘાત સહિત પ્રથમ સૂત્રને પ્રારંભ કરે છે
Jain Educatior
a tiones
For Private & Personal Use Only
GTA www.jainelibrary.org