SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥१३४॥ ALLE शुद्धमनः संनिवेशपूर्वकः पञ्चाङ्गनमस्कार इत्यर्थः । १ । 'नमः सिद्धेभ्यः ' - सिद्धाः = साधनीयाखिलकार्यसाधनेन परिनिष्ठतार्थास्तेभ्यो नमः |२| 'नमः आचार्येभ्यः' - आचारैः = ज्ञानदर्शनचारित्र तपोवीर्यरूपैः स्वयं चरन्ति = विचरन्ति शिष्यान् वा चारयन्तीति निरुक्तिवशादाचार्यास्तेभ्यो नमः | ३| 'नमः उपाध्यायेभ्यः' उप-समीपम् त्याधीयते येभ्यस्ते उपाध्यायास्तेभ्यो नमः |४| लोके - अर्धतृतीयद्वीपलक्षणे साधयन्ति निर्वाणसाधकान् योगानिति साधवः सर्वे च ते साधवः सर्वसाधवस्तेभ्यो नमः । एषः - अनन्तरोक्तः, पञ्चनमस्कारः =पश्चानामर्हत्सिद्धाचार्योपाध्याय सर्वसाधूनां परमेष्ठिनां नमस्कारः नमन करना है। अतः द्रव्य से हाथ पैर आदि पाँच अंगों का संकोच करके तथा भाव से मान आदि का संकोच त्याग करके, शुद्ध मन के संनिवेश के साथ नमस्कार हो, यह अर्थ होता है । सिद्ध करने योग्य समस्त कार्यों को सिद्ध कर चुकने वाले सिद्ध कहलाते हैं, उन्हें नमस्कार हो । ज्ञानाचार, दर्शनाचार, चारित्राचार, तप- आचार और वीर्याचार का स्वयं पालन करने वाले और अपने शिष्यों से पालन करवाने वाले आचार्यों को नमस्कार हो। जिनके समीप आकर शिष्य अध्ययन करते हैं, उन उपाध्यायों को नमस्कार हो । अढ़ाई - द्वीप रूप लोक में निर्वाण -साधक योगों की साधना करने वाले साधुओं को नमस्कार हो || अरिहन्त, सिद्ध, आचार्य, उपाध्याय और सर्व साधु-इन पाँच परमेष्ठियों को किया हुआ अनन्तरोक्त હાથ-પગ વગેરે પાંચે આંગાના સકાચ કરીને તથા ભાવથી માન આદિના સકાચ-ત્યાગ કરીને શુદ્ધ મનના સનિવેશ સાથે નમસ્કાર હેા, એવા અથ થાય છે. સિદ્ધ કરવા ચાગ્ય બધાં કાર્યને સિદ્ધ કરી ચુકનાર સિદ્ધ કહેવાય છે, તેમને નમસ્કાર હે. ज्ञानायार, દશનાચાર, ચારિત્રાચાર, તપાચાર, અને વીર્યાચારને સ્વય' પાળનાર અને પેાતાના શિષ્યા પાસે પળાવનાર આચા ચેોને નમસ્કાર છે. જેમની સમીપે આવીને શિષ્ય અધ્યયન કરે છે, એ ઉપાધ્યાયાને નમસ્કાર હે. અઢીદ્વીપરૂપ લેાકમાં નિર્વાણ-સાધક યાગેાની સાધના કરનાર સાધુઓને નમસ્કાર હો. અરિહંત, સિદ્ધ, આચાય ઉપાધ્યાય, અને સ સાધુ એ પાંચ પરમેષ્ઠીઓને કરેલા અનતરક્ત નમસ્કાર Jain Educationational 運營管 कल्प मञ्जरी टीका मङ्गलाचरणम् ॥१३४॥ www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy