SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मूत्रे ॥१३३।। इत्थं ग्रन्थकारः स्वकृतश्लोकैमङ्गल विधाय सम्पति गुरुपरम्परागत मङ्गलमाचरतिनमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहणं । एसो पंचनमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥१॥ छाया-नमोऽरिहद्भ्यः, नमः सिद्धेभ्यः, नम आचार्येभ्यः, नम उपाध्यायेभ्यः, नमो लोके सर्वसाधुभ्यः॥ एप पञ्चनमस्कारः, सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥१॥ टीका-'नमो अरिहंताणं' इत्यादि-'नमः अरिहद्भ्यः'-अरीन ज्ञानावरणीय-दर्शनावरणीय-मोहनीयान्तराय-रूपाणि घातिकमाणि घ्नन्ति नाशयन्तीति-अरिहन्तः, तेभ्यो नमः, 'नमः' शब्दस्य संकोचपुरस्सरनमनार्थकनिपातरूपत्वाद् द्रव्यतो हस्तपादादिपञ्चाङ्गानां, भावतो मानादीनां संकोचनेन नमनं, मानादित्यागपुरस्सर इस प्रकार ग्रन्थकार स्वरचित श्लोकों से मंगलाचरण करके अब गुरुपरम्परागत मंगल का आचरण करते हैं--'नमो अरिहंताणं' इत्यादि । मूल का अर्थ-अरिहन्तों को नमस्कार हो, सिद्धों को नमस्कार हो, आचार्यों को नमस्कार हो, उपाध्यायों को नमस्कार हो और लोक में विद्यमान सब साधुओं को नमस्कार हो। यह पंचनमस्कार समस्त पापों का विनाश करनेवाला है और समस्त मंगलों में प्रधान मंगल है ॥१॥ टीका का अर्थ-ज्ञानावरण, दर्शनावरण, मोहनीय और अन्तरायरूप चार घातिकर्मरूपी अरियोंशत्रुओं का हनन करने वाले अरिहन्त कहलाते हैं, उन्हें नमस्कार हो । 'नमः' शब्द का अर्थ-संकोचपूर्वक આ રીતે ગ્રંથકાર સ્વરચિત લેકેથી મંગલાચરણ કરીને હવે ગુરુ-પરંપરાગત મંગલનું આચરણ કરે છે? 'नमो अरिहंताण' त्याहि. મૂળને અર્થ—અરિહતેને નમસ્કાર હે, સિદ્ધોને નમસ્કાર હો, આચાર્યોને નમસ્કાર છે, ઉપાધ્યાયને નમસ્કાર છે, અને લોકમાં વિદ્યમાન બધા સાધુઓને નમસ્કાર હે. આ પાંચ નમરકાર સર્વ પાપને વિનાશ કરનાર છે અને સર્વ મંગમાં પ્રધાન મંગલ છે. (૧) ટીકાને અર્થ-જ્ઞાનાવરણ, દર્શનાવરણ, મોહનીય અને અંતરાયરૂપ ચાર ધાતિકરૂપી શત્રુઓને હણનાર તો सहित ४९वाय छ, भने नभ२२ . 'नमः' शहनो अर्थ साय नभा२ ४२ छ. भेट द्रव्यथा चरणम् 12 TE Jain Educatior ationa For Private & Personal Use Only www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy