________________
श्रीकल्प॥१३॥
"अमाष्ट "-त्याद-अमाष्टाचन्तामाणक्रमपूरकम्-अमाष्टानाम्-मामलापतानामथानाचिन्तामाणवचिन्तामणिरिव प्रपूरकम्पपूर्तिकारकम् , विमुक्तिमार्गकमहासहायक मोक्षपथे सर्वोत्कृष्टसहायकम्, प्रगाढमिथ्यात्वमहाऽऽन्ध्यनाशकं-पगाद-निविडं यद् मिथ्यात्वं तदेव-मिथ्यात्वमेव महाऽऽध्य प्रगाढान्धत्वं तस्य नाशक निवारकम् , तथा पुनः कषायादिमलापहारकं-कषायाः क्रोध-मान--माया-लोभाः, आदिपदादविरतिप्रमादादयश्च ये मला:-आत्मगुणमालिन्यकारकत्वात, तेषामपहारकम् विनाशकम् ॥३॥
अन्तरे अन्त:करणे शुभध्यानं सध्यानं विवर्धयत्-विशेषेण वृद्धिं नयत-विस्तारयत् त्रिशलासुतस्य श्रीमहावीरस्य महापभोः महाटवीमध्यत उत्थितम् उद्गतं नयसारजन्मजन्नयसारजन्मनि जातं परम्-उत्कृष्टं तत्-प्रसिद्धं सप्तविंशतिभवात्मकं चरित्रं वदामि ॥४॥
कल्पमञ्जरी
मूत्र
टीका
ईधन को भस्म करने के लिए प्रचण्ड पावक ( अग्नि) के समान है । ॥२॥
चिन्तामणि के समान अभीष्ट वस्तुओं की पूर्ति करनेवाला है, मोक्ष मार्ग में सर्वोत्तम सहायक है, प्रगाढ़ मिथ्यात्वरूपी घोर अन्धता का विनाशक है, आत्मा के गुणों में मलिनता उत्पन्न करने के कारण मलरूप क्रोध, मान, माया, और लोभ-कषाय तथा अविरति और प्रमाद आदि का अपहरण करनेवाला है ॥३॥
अन्तःकरण में प्रशस्त ध्यान की विशेषरूप से वृद्धि करनेवाले, त्रिशलानन्दन श्रीमहावीर भगवान के नयसार के जन्म से प्रसिद्धि में आये हुए सत्ताईस भव-संबंधी उत्कृष्ट चरित्र का मैं वर्णन करता हूँ ॥४॥
मङ्गलाचरणम्
||१३१॥
વર્ધક છે. જ્ઞાનાવરણ આદિ સર્વકર્મરૂપી ઈધનને ભસ્મીભૂત કરવા માટે પ્રચંડ અગ્નિ સમાન છે. (૨).
ચિંતામણિની પેઠે અભીષ્ટ વસ્તુઓની પૂર્તિ કરનાર છે, મોક્ષમાર્ગમાં સર્વોત્તમ સહાયક છે. ગાઢ મિથ્યાત્વરૂપી ઘોર અંધતાનું વિનાશક છે, આત્માના ગુણોમાં મલિનતા ઉત્પન કરવાને કારણે મળરૂપ ક્રોધ-માન-માયા લોભ-કષાય તથા અવિરતિ અને પ્રમાદાદિને અપહરણ કરનાર છે. (૩)
અંતઃકરણમાં પ્રશસ્ત ધ્યાનની વિશેષરૂપે વૃદ્ધિ કરનાર, ત્રિશલાનંદન શ્રી મહાવીર ભગવાનના નયસારના જન્મથી પ્રસિદ્ધિમાં આવેલા સત્તાવીસ ભવ-સંબંધી ઉત્કૃષ્ટ ચરિત્રનું હું વર્ણન કરું છું (૪).
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org.