________________
कल्पमञ्जरी
॥१३०॥
टीका
विवड्ढमाणं सुहझाणमंतरे, महापहुस्स तिसलासुयस्स तं । महाडवीमज्झउ उत्थियं परं, वए चरितं णयसारजम्मजं ॥४॥
. छायाविवर्धयत् शुभध्यानमन्तरे, महाप्रभोस्त्रिशलासुतस्य तत् ।
महाटवीमध्यत उत्थितं परं, वदामि चरित्रं नयसारजन्मजम् ॥४॥ टीका-अथ भगवच्चरित्रमहिमा वर्ण्यते
"समस्तपापाटविकादवानलमि"त्यादि-समस्तानि=सर्वाणि यानि पापानि आणातिपातादीन्यष्टादशविशनि, तान्येव अटविका-अरण्यम् , तत्र-तहहने दवानलं धनवनिस्वरूपं त्रिशलासुतस्य प्रभोरेतच्चरित्रमिति अग्रेण सम्बध्यते, पुनस्तत् कीदृशम् ? विशाल ज्ञानादिगुणैः श्रेष्ठम् , आनन्दपलाशिकन्दलम् स्वर्गापवर्गप्रमोदवृक्षमूलस्वरूपम्, तथा समेषां सर्वेषां पठनपाठनमननश्रवणादिकर्तृणां प्राणिनां सुरवसम्पदेधनम्-गुखानाम् ऐहिकामुष्मिकाणां सौख्यानां सम्पदा सम्पत्तीनां च एधनवर्धकम्, समस्तकर्मेन्धनचण्डपावकं-समस्तानि सर्वाणि यानि कर्माणिज्ञानावरणीयाधष्टविधानि तान्येव इन्धनानि, तत्र, तद्भस्मीकरणे चण्डपावकं प्रज्वलदग्निरूपम् ॥२॥
अन्तःकरण में प्रशस्त ध्यान की वृद्धि करनेवाले, महा-अटवी से आरंभ होने पाले, महाप्रभु त्रिशलानन्दन के नयसार भव से आरंभ होने वाले चरित्र का वर्णन करता हैं ॥४॥
टीका का अर्थ-भगवान् के चरित्र की महिमा-त्रिशलातनय भगवान महावीर का यह चरित्र प्राणातिपातादिअठारह प्रकार के पापरूपी अटवी को भस्म करने में दावानल के समान है। विशाल अर्थात् ज्ञानादि गुणों से श्रेष्ठ है। स्वर्ग और मोक्ष के सुखरूपी वृक्ष का मूल है। पठन, पाठन, श्रवण और मनन करने वाले प्राणियों को इहलोक-परलोक-संबंधी सुख और सम्पत्ति का वर्धक है। ज्ञानावरण आदि समस्त कर्मरूपी
અંતઃકરણમાં પ્રશસ્ત ધ્યાનની વૃદ્ધિ કરનાર, મહા-અટવથી આરંભ થનાર, મહાપ્રભુ ત્રિશલાનંદનના નય. સાર ભવથી આરંભ થનાર ચરિત્રનું વર્ણન કરૂં છું. (૪)
ટીકાને અર્થ-ભગવાનના ચરિત્રને મહિમા-ત્રિશલાસુત ભગવાન મહાવીરનું આ ચરિત્ર પ્રાણાતિપાતાદિ અઢાર પ્રકારનાં પાપરૂપી અટવીને ભસ્મ કરવામાં દાવાનળ સમાન છે. વિશાળ અર્થાત્ જ્ઞાનાદિ ગુણેથી શ્રેષ્ઠ છે. સ્વર્ગ અને મોક્ષના સુખરૂપી વૃક્ષનું મૂળ છે. પઠન-પાઠન-શ્રવણ-મનન કરનાર પ્રાણીઓના ઈહલોક-પરલોક સંબંધી સુખ તથા સંપત્તિનું
मङ्गलाचरणम्
॥१३०॥
Jain Education ડો
Saw.jainelibrary.org