________________
श्रीकल्पसूत्रे ॥१२४।।
Jain Education In
भवग्रहणेन, अस्त्येको द्वितीयेन भवग्रहणेन, अस्त्येकस्तृतीयेन भवग्रणेन सिध्यति बुध्यते मुच्यते परिनिर्वाति सर्वदुःखानामन्तं करोति, सप्ताष्टभवग्रहणानि पुनर्नातिक्रामति, शाश्वतः सिद्धो भवति ॥ ०४३ ॥
टीका – ' इच्चेइयं' इत्यादि । अस्ति एकः = कश्चिद् निर्ग्रन्थो वा निर्ग्रन्थी वा य इत्येतं स्थविर - कल्पं यथासूत्र-सूत्रनिर्दिष्टविध्यनुसारं यथाकल्पम् = कल्पानुसारं यथामार्ग= ज्ञानदर्शनचारित्ररूपमोक्षमार्गानतिक्रमेण क्षयोपशमभावानतिक्रमेण वा, यथातत्वं तत्वानतिक्रमेण, 'यथातथ्यम्' इतिच्छायापक्षे - सत्यानुसारम्, यथासाम्यं - समभावमनतिक्रम्य - सुष्टुप्रकारेण - कर्मनिर्जरणभावनयेत्यर्थः, कायेन शरीरेण न पुनरभिलाषमात्रेण, स्पृष्ट्वा = समुचितका सविधि गृहीत्वा, पालयित्वा = वारं वारमुपयोगेन तत्परतया पालनां कृत्वा शोधयित्वा = अतीचारपक्षालनात् शोधनं कृत्वा, तीरयित्वा = यावज्जीवं पारं कृत्वा, कीर्त्तयित्वा =अयं स्थविरकल्पो जिनोक्तः, भवऔर साध्वी कितने उसी भवमें, कितनेक दूसरे भव में और कितनेक तीसरे भव में सिद्ध होते हैं, बुद्ध होते हैं, मुक्त होते हैं, परिनिर्वाण को प्राप्त होते हैं और समस्त दुःखों का अंत करते हैं। सात-आठ भवों का उल्लंघन तो करते ही नहीं हैं । शाश्वत सिद्ध हो जाते हैं ||०४३ ॥
टीका का अर्थ - इस स्थविर कल्प को सूत्रोक्त विधि के अनुसार, कल्प के अनुसार, ज्ञान दर्शन चारित्र रूप मोक्षमार्ग के अनुसार या क्षयोपशमभाव के अनुसार, तत्व के अनुसार या सत्य के अनुसार, समभाव के साथ-सम्यक् प्रकार से कर्मनिर्जरा की भावना से, केवल अभिलाषा करके ही नहीं; किन्तु उचित अवसर पर विधिपूर्वक शरीर से स्पर्श करके, बार-बार उपयोग के साथ तत्परतापूर्वक पालन करके, प्रतिचाररूपी पंक का प्रक्षालन रूप शुद्धि करके, यावज्जीवन पूर्णता पर पहुँचा कर, तथा 'यह स्थविर कल्प जिनेन्द्र ભવમાં, કેટલાક બીજા ભવમાં, કેટલાક ત્રીજા ભવમાં સિદ્ધ થાય છે, બુદ્ધ થાય છે, મુક્ત થાય છે, પરિનિર્વાણુ પામે છે, અને બધાં દુઃખોનો અંત કરે છે. સાત આઠ ભવાનું. ઉલ્લધના थाय छे. (सू०४३ )
કરતા જ નથી. શાશ્વત સિદ્ધ
ટીકાના અથ—આ સ્થવિર કલ્પને સૂત્રેાક્ત વિધિને અનુસાર, કલ્પને અનુસાર, જ્ઞાન-દર્શન-ચારિત્રરૂપ મેાક્ષમાગને અનુસાર યા ક્ષયાપશમભાવને અનુસાર, તત્ત્વને અનુસાર ચા સત્યને અનુસાર, સમભાવપૂર્વક, સમ્યક પ્રકારે, કમનિર્જરાની ભાવનાથી, કેવળ અભિલાષા કરીને જ નહિ પરંતુ ઉચિત અવસરે વિધિપૂર્વ' શરીરથી સ્પેશ કરીને, વારવાર ઉપયેગ સાથે તત્પરતાપૂર્વક પાલન કરીને, અતિચારરૂપી કાદવના પ્રક્ષાલન રૂપ શુદ્ધિ કરીને, na યાવજીવન પૂર્ણતા પર પહોંચાડીને, તથા “ સ્થનિકલ્પ જિનેન્દ્રકથિત છે, ભવ-દુઃખાને હરણ કરનાર છે,
कल्प
मञ्जरी टीका
॥१२४॥
w.jainelibrary.org.