________________
श्रीकल्पसूत्रे
।।११८।।
us
Jain Education Inte
सिद्धिविशेषरूपकल्याणजनकत्वात्, शिवम्-उपद्रवोपशमहेतुत्वात्, धन्यम् - तीर्थङ्करगणधरैः प्रशंसितत्वात्, मङ्गल्यम्-दुरितोपशमरूपमङ्गलसाधकत्वात्, सश्रीकम् - केवलज्ञानलक्ष्मीसम्पादकत्वात्, महानुभावम् - आमषैषध्यादिलब्धिमहाप्रभावजनकत्वात्, कषायपङ्कमक्षालकम् - कषायाः क्रोधमानमायालोभाः, तद्रूप एव पङ्कस्तस्य प्रक्षालकम्, कर्ममलविशोधकं कर्म रूपमलापनयनसमर्थमिति । तथा-अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिग्रहीतुम्=आदातुं वा आह = भोक्तुं वा कल्पते, उच्चारं वा प्रस्रवणं वा परिष्ठापयितुं कल्पते, स्वाध्यायं वा कर्तुं कल्पते, स्थानं कायोत्सर्गे वा स्थापयितुं कर्तुं कल्पते, धर्मजागरिकां धमार्थ जागरिका - जागरणं तां जागरितुं कर्तुं वा कल्पते, अन्यतमं वा तथाकारं किमपि कार्यजातं कार्यप्रकारं कर्तु वा कल्पते । गुरोरनुज्ञयैव सर्व कर्तव्यमिति
भावः ॥ सु०३८ ॥
उपशान्ति का कारण होने से शिवरूप, तीर्थकरों और गणधरों द्वारा प्रशंसित होने के कारण प्रशस्त, पाप के उपशमरूप मंगल का जनक होने से मंगलमय, केवलज्ञानरूपी लक्ष्मी का जनक होने के कारण सश्रीक, rava fa for रूप महान् प्रभाव का अनक होने से महानुभाव है; तथा क्रोध, मान, माया, लोभ, कषाय रूपी कीचड़ को धोनेवाला तथा कर्म-मल को दूर करने वाला है ।
इस प्रकार आचार्य आदि से पूछकर तथा उनकी अनुमति प्राप्त करके अशन, पान, खाद्य, या स्वाद्य आहार को ग्रहण करना और उसका उपभोग करना कल्पता है । मल-मूत्र का परिष्ठापन करना कल्पता है । स्वाध्याय करना कल्पता है और धर्मजागरण करना कल्पता है । तथा इसी प्रकार का अन्य कोई भी कार्य करना कल्पता है । आशय यह है कि गुरु की आज्ञा प्राप्त करके ही समस्त कार्य करना चाहिए | सू०३८ ॥
કારણ હોવાથી શિવરૂપ, તીથંકરા અને ગણધરાથી પ્રશસિત હોવાથી પ્રશસ્ત, પાપોના ઉપશમરૂપ મંગળનુ' જનક હોવાથી મગલમય, કેવળ જ્ઞાનરૂપી લક્ષ્મીનુ જનક હોવાથી સશ્રીક, આમૌષધિ આદિ લબ્ધિરૂપ મહાન પ્રભાવનું જનક હાવાથી એ તપ મહાનુભાવ છે; તથા ક્રોધ, માન, માયા, લાભ, કષાયરૂપી કીચડને ધેાનાર તથા કમળને દૂર કરનાર છે.
એ રીતે આચાર્યાદિને પૂછીને તથા એમની અનુમતિ લઈને અશન, પાન, ખાદ્ય, સ્વાદ્ય અહારને ગ્રહણ કરવા અને તેના ઉપભેગ કરવા કહ્યું છે, તથા એ પ્રકારનું ખીજુ કાઇપણ કામ કરવું ક૨ે છે. આશય એ છે કેગુરુની आज्ञासाने अघां भयो (सू०3८) rivate & Personal Use Only
कल्प
मञ्जरी
टीका
॥११८॥
w.jainelibrary.org