________________
श्रीकल्पसूत्रे
॥१०५॥
Jain Education I
कपित्थं 'कवी' इति भाषामसिद्धम्, मातुलिङ्गम्- 'बिजौरा ' इति भाषाप्रसिद्धम् । मृद्वीका = 'दाख' इति भाषामसिद्धा । दाडिमम्='अनार' इति भाषाप्रसिद्धम् । खर्जूरं - 'खजूर ' - इति भाषामसिद्धम् । नारिकेलं - प्रसिद्धम् । करीरं = 'केर' इति भाषाप्रसिद्धम् । कोलं= बदरीफलम् । आमलकम् = धात्रीफलम् । चिञ्चा=तिन्तिडीकम् -'इमली' इति भाषा प्रसिद्धम् । इति । तथा पूर्वोक्तेभ्य एभ्य उत्स्वे दिमादिपान केभ्योऽन्यतरत्=अन्यत्तथाप्रकारं पानकजातं भवेत्, कीदृशं तद्भवेदित्याह - चिराद्धौतम् = चिरकालं पूर्व मरीच तक्र भाजनादिप्रक्षालने प्रयुक्तम्, अत एव अम्लम्= अम्लत्वेन परिणतं व्युत्क्रान्तं = स्वरूपतः परिणामान्तरं प्राप्तम् अत एव परिणतं तथा च विध्वस्त= erस्तयोनिकम्, अत एव - प्राकम् एषणीयम् - आधा कर्मादिदोषवर्जितं च तत्पानकजातं स्यादिति । अत्र दशमभक्तिकपदमुपलक्षणम् । ततश्च - तदूर्ध्वमपि पण्मासपर्यन्तासु सर्वासु तपस्यासु एतानि जलानि कल्पन्त एवेति बोध्यम् ||०३२ ॥
आमड़ा नामक फल का धोवन, (१२) कवीठ का धोवन, (१३) बिजौरे का घोवन, (१४) दाख का घोत्रन, (१५) अनार का धोवन, (१६) खजूर का धोवन. (१७) नारियल का घोवन, (१८) केर का धोवन, र का घोवन (२०) आंवले का धोवन और (२१) इमली का घोवन । इन पानकों के अतिरिक्त इसी प्रकार के और भी कोई पानक हों, जो पर्याप्त समय पहले मिर्च तथा छारा आदि के भाजन धोने में प्रयुक्त किये गये हों, अत एव अम्ल हो चुके हों, जिनकी पर्याय बदल गई हो, जो शस्त्रपरिणत हो चुके हों और अचित्त हो गये हों इस कारण प्रासुक एवं एषणीय-आधाकर्मादि दोषों से रहित हों, वे भी ग्रहण किये जा सकते हैं ।
यहाँ दशमभक्त ( चौला) शब्द उपलक्षण है, अत एव चौले से ऊपर की छह मास तक की (१३) श्रीलेशंनु घोषाशु, (१४) द्राक्ष धोवायु, (१५) हाडभनु घोषाणु, (१६) मन्भूरनु घोष, (१७) नारियेजनु धोवाय, (१८) रानु घोषशु, (१७) मेर-मोरनु घोष, (२०) भानु घोष, (२१) यांनी घोषयु. आा पाणी ઉપરાંત એ પ્રકારનાં પણુ પાણી હોય જે પર્યાપ્ત સમય પહેલાં મરચાં તથા છાશ આદિનાં વાસણા ધાવાનાં ઉપયોગમાં લેવામાં આવ્યાં હેય, અર્થાત્ એ પાણી અમ્લ થઈ ચૂકયાં હોય, પર્યાય બદલાઈ ગઈ હોય, જે શુષ પરિણત થઇ ચૂકયાં હોય અને અચિત્ત બની ગયાં હોય, એ રીતે પ્રાસુફ તથા એષણીય-આધાકર્માદિ દોષોથી अरी शाय छे. अहीं शुभभस्त (थोड) शब्द उपलक्षण छे, भेटले यौसानी
होय, ते
कल्प
मञ्जरी
टीका
॥१०५॥
ww.jainelibrary.org.