SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ मञ्जरी टीका गपाणगं वा १९, चिंचापाणगं वा २०, सुद्धवियर्ड वा २१, अण्णयरं वा तहप्पगारं पाणगजायं चिराधोयं अंबिलं वुकतं परिणयं विद्धत्थं फासुयं एसणिज सिया ॥मू०३२।। छाया-कल्पते निग्रन्थस्य वा निर्ग्रन्थ्या वा दशमभक्तिकस्य एकविंशति पानकानि अन्यतमानि वा श्रीकल्प तथाप्रकाराणि पानकानि प्रतिग्रहीतुम् , तद्यथा-उत्स्वेदिम वा १, संसेकिम वा २, तन्दुलोदकं वा ३, तिलोदकं ॥१०४॥ वा ४, तुषोदकं वा ५, यवोदकं वा ६, आचामं वा ७, सौवीरं वा ८, आम्रपानकं वा ९, आम्रातकपानक ना १०, कपित्थपानकं वा ११, मातुलिङ्गपानकं वा १२, मृद्वीकापानक, वा १३, दाडिमपानकं वा, १४, खजूरपानक वा १५, नारिकेलपानकं वा १६, करीरपानकं वा १७, कोलपानकं वा १८, आमलकपानकं वा १९, चिश्चापानकं वा २०, शुद्धविकटं वा २१ । अन्यतरद् वा तथापकारं पानकजातं चिराधौतम् अम्लं व्युत्क्रान्तं परिणतं विध्वस्तं प्रामुकम् एपणोयं स्यात् ॥म्०३२॥ टीका-'कप्पइ निग्गंथस्स वा' इत्यादि-दशमभक्तिकस्य निग्रन्थस्य वा दशमभक्तिकाया निग्रन्थ्या वा एकविंशतिसंख्यकानि पानकानि अन्यतमानि वा तथापकाराणि पानकानि प्रतिग्रहीतुं कल्पते, तद्यथाउत्स्वेदिमं वेत्यादि । तत्र-उत्स्वेदिम संसेकिम तन्दुलोदकं तुषोदकं यवोदकम् आचामं सौवीरं शुद्धविकटं च अव्यवहितमूत्रे व्याख्यातम् । तथा-आम्रपानकम् आम्रफलपक्षालनजलम्। आम्रातकपानकम्-आम्रातकम् 'आमड़ा' इति भाषाप्रसिद्ध फलं, तद्धावनजलम् । एवं कपित्थपानकादिकमपि कपित्यादीनां धावनजलं बोध्यम् । तत्र मूल और टीका का अर्थ--' कप्पइ ' इत्यादि । चौला करने वाले साधु और साध्वी को इक्कीस प्रकार के पानी में से कोई भी पानी ग्रहण करना कल्पता है । वे इस प्रकार-(१) उत्स्वेदिम, (२). संसेकिम, (३) तन्दुलोदक, (४) तिलोदक, (५) तुषोदक, (६) यवोदक, (७) आचाम, (८) सौवीर (९) शुद्धविकट, इनका अर्थ पूर्वमूत्रमें किया जा चुका है तथा (१०) आम्रपानक-आम्रफलों के धोवन का जल, (११) आम्रातक भूण अनेटाहान म-कप्पई' या ચૌલું કરનાર સાધુ-સાધ્વીને એકવીસ પ્રકારના પાણીમાંથી કોઈપણ પાણી લેવું કપે છે, તે આ પ્રમાણે– (१) हिम, (२) ससेटिभ, (3) Adars, (४) nिary, (५) तुषा, (६) Als, (७) मायाम, (८) सीवी२४, (6) शुद्ध ५४८. से अयाना अर्थ पूर्व सूत्रमा वामा मान्यो छ. a Giत (१०) भाम्रपान Sota आनन-दीना पोपनु , (११) मामा-भाभा नाममा जानु घोष, (१२) ४५08-318iनु पापक्ष, गा air.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy