________________
श्रीकल्प
मूत्रे ॥१३॥
कल्पमञ्जरी
टीका
पानकाान पातग्रहातुम् , तद्यथा-आचामक सावारक शुद्धावकटम् ।।सू०३१।।
टीका--'कप्पइ निग्गथस्स' इत्यादि-व्याख्या स्पष्टा। नवरम्-उत्स्वेदिमम्-उत्स्वेदेन निवृत्तमिति । रोटिकादिपिष्ट यस्यां भवति, सा स्थाली रोटिकादिनिर्माणानन्तरं पिष्टखरण्टिता जलेन प्रक्षाल्यते, तत्मक्षालनजलमुत्स्वेदिममिति । संसेकिम-ससेकेन निवृत्तमिति, अरणिकादिपत्रशाकमुत्काल्य येन शीतलजलेन संसिच्यते तजल संसेकिममिति । तन्दुलधावनम्तन्दुलप्रक्षालनजलम् । तिलोदकम्-तिलधावनजलम् । तुषोदकंत्रीहिधावनजलम। यवोदकम यवधावनजलम् । आचामकम् शाकादीनामवस्रावणम् । सौवीरक काञ्जिकम् । शुद्धविकटम-उष्णोदकम् । इति ।मु०३१॥
मूलम्--कप्पइ निग्गथस्स वा निग्गंधीए वा दसमभत्तियस्स एगवीसं पाणगाई अण्णयराई वा तहप्पगाराई पाणगाई पडिगाहित्तए, तंजहा-उस्सेइमं वा १, संसेइमं वा २, चाउलोदगं वा ३, तिलोदगं वा ४, तुसोदगं वा ५, जवोदगं वा ६, आयाम वा ७, सोवीरं, वा ८, अंबपाणगं वा ९, अंबाडपाणगं वा १०, कविठ्ठपाणगं वा ११, माउलुंगपाणगं वा १२, मुदियापाणगं वा १३, दाडिमपाणगं वा १४, खज्जूरपाणगं वा १५, णालिएरपाणगं वा १६, करीरपाणग वा १७, कोलपाणगं वा १८, आमलआचामक, सौवीरक तथा शुद्धविकट ॥ मू०३१॥
टीका का अर्थ--रोटी बन जाने के बाद कठौती के धोने का जो जल होता है, वह उत्स्वेदिम पानी कहलाता है । अरणिक आदि की भाजी उबाल कर जिस शीतल जल से धोयी जाती है, वह संसेकिम कहलाता है । चावल धोने का पानी तन्दुलधावन कहलाता है । तिल का धोवन तिलोदक, धान का धोवन तुषोदक और जौ का धोवन यवोदक कहलाता है। शाक आदि का ओसामण, आचामक, कांजी का धोवन, सौवीरक और उष्ण जल, शुद्धविकट कहलाता है । सू०३१॥ આ પ્રમાણે-આચામક, સૌવીરક તથા શુદ્ધવિકટ. (સૂ૦૩૧)
ટકાને અર્થ–પોટલી બની ગયા બાદ કથરેટ ધેવાનું જે પાણી હોય છે તે ઉદિમ પાણી કહેવાય છે. અરણિક આદિની ભાજી બાફીને જે ઠંડા પાણીથી ધોવામાં આવે છે તે સંસેકિમ કહેવાય છે. ચોખાને ધોવાનું પાણી તંદુલધાવન કહેવાય છે. તલને ધોવણ તિલેદક, ધાન્યનું ધાવણ સુદક, અને જવનું ધાવણ જ વેદક કહેવાય છે. શાક આદિનું ઓસામણ આચામક, કાંજીનું ધાવણ સૌવીરક, અને ઊનું પાણી શુદ્ધવિકટ કહેવાય છે. (સૂ૦૩૧)
र
॥१०॥
|
Jain Education
Private
Personal
Only