________________
श्रीकल्प
मूत्रे
॥९७॥
मिलाविषयो बाध्यातत ऊर्च प्रत्येकदिश्यर्दकोशात्मको योऽवग्रहः स स्थण्डिलादिविषयो बोध्यः । अत एव शास्त्रकारो भिक्षाविषयमवग्रहमभिवातुमाह--
मूलम्-कप्पइ निग्गथाण वा निग्गंधीणं वा गामंसि वा जाव संनिवेसंसि वा सम्बओ समंता जोयणमेराए भिक्खायरियार गमित्तए वा पडिनियत्तए वा ॥५०२७॥
छाया--कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा ग्रामे वा यावत् सन्निवेशे का सर्वतः समन्तात् योजनमर्यादायां भिक्षाचर्याये गन्तुं वा प्रतिनिवर्तितुं वा ॥२७॥
टीका-'कप्पइ निग्गंथाण' इत्यादि
निग्रंन्यानां वा निग्रन्थीनां वा ग्रामे वा यावत् सन्निवेशे वा, प्रामादिद्वारतः सर्वतः समन्तात-षट्सु दिक्षु योजनमर्यादायां-पूर्वस्यां दिशि क्रोशद्वयम् पश्चिमायां च दिशि क्रोशद्वयमिति योजनमर्यादा, एवं दक्षिणोसे दो कोस पूर्व दिशा में, दो कोस पश्चिम दिशा में, इसी तरह दक्षिण उत्तर में गोचरी जा सकते हैं। उससे आगे प्रत्येक दिशा में आधे-आधे कोस की आज्ञा स्थण्डिल जाने की जाननी चाहिए। अत एव शास्त्रकार भिक्षासंबंधी अवग्रह बतलाने के लिए कहते हैं-'कप्पई' इत्यादि।
मूल का अर्थ-साधुओं और साध्वियों को ग्राम यावत् सन्निवेश में एक योजन तक भिक्षा के लिए गमन-आगमन करना कल्पता है ॥५०२७॥
टीका का अर्थ-साधुओं और साध्वियों को ग्राम यावत् सन्निवेश में ग्राम आदि के द्वार से लेकर छहों दिशाओं में, एक एक योजन तक, अर्थात् पूर्व दिशा में दो कोस, पश्चिम दिशा में दो कोस, આજ્ઞા છે તે ભિક્ષાવિષયક સમજવી. અર્થાત ચેમાસાના ગામમાં બે ગાઉ પૂર્વ દિશામાં, બે ગાઉ પશ્ચિમ દિશામાં એ રીતે દક્ષિણ ઉત્તરમાં ગોચરી માટે જઈ શકે. એથી આગળ પ્રત્યેક દિશામાં અર્ધા અર્ધા ગાઉની આજ્ઞા २स पानी पी. मेट शामिक्षासमधी अस मतावाने भाटे ४ छ: -'कप्पा' या.
મૂળને અર્થ-સાધુ-સાધ્વીઓને ગ્રામ યાવત્ સંનિવેશમાં ચારે દિશામાં એક જન સુધી શિક્ષાને भाटे गमनागमन ४५ ४८ये छ. (सू०२७)
ટીકાને અર્થ-સાધુ-સાધ્વીઓને ગ્રામ યાવત સંનિવેશમાં, ગ્રામ આદિની ધારથી લઈ છએ દિશાઓમાં એક-એક યોજન સુધી, અર્થાત્ પૂર્વ દિશામાં બે ગાઉ, પશ્ચિમમાં બે ગાઉ, એવી એક જનની મર્યાદા સમજવી.
તે
॥९॥
Jain Education h
ional
For Private & Personal Use Only
Codww.jainelibrary.org