________________
टीका--'कप्पइ निग्गंयाणं वा' इत्यादि
ग्रामे वा, यावत्पदेन-नगरे वा, खेटे वा, कर्वटे वा, मडम्बे वा, पट्टने वा, आकरे वा, द्रोणमुखे वा, श्रीकल्प
निगमे वा, राजधान्यां वा, आश्रमे वा, सन्निवेशे वा, वर्षावासमुषितानां वर्षाकालिकवासमुपलक्ष्य निवसतां सूत्र
निग्रन्थानां वा निग्रन्थीनां वा, तस्य तस्य ग्रामादेः सर्वतः समन्तात-चतुर्दिक्ष पूर्वापराभ्यां दक्षिणोत्तराभ्यां वा ॥५६॥ सक्रोशं योजनं-पञ्चक्रोशान्-प्रत्येकदिशि गतिमत्यागतिभ्यां पञ्चक्रोशान् अवग्रहम् आज्ञाम् अवगृह्य-गृहीत्वा
स्थातुं कल्पते इति । ग्रामादीनामर्थोऽत्रैव दशमसूत्रे प्रोक्तः ।।मू०२६॥
ग्रामादौ सर्वतः समन्तात् सक्रोशं योजनमेकं क्षेत्रावग्रहमवगृह्य साधुभिः साध्वीभिश्च वर्षाकालिको निवास: कर्तव्य इत्युक्तम् । तत्र पञ्चक्रोशात्मकेऽवग्रहे पूर्वापराभ्यां दक्षिणोत्तराभ्यां वा यश्चतुष्कोशात्मकोऽवग्रहः स
टीका का अर्थ-ग्राम में, और 'यावत्' शब्द से नगर में, खेट में कर्बट में, मडम्ब में, पट्टन में, आकर, द्रोणमुख, निगम या राजधानी में, अथवा आश्रम में, वर्षावास में निवास करने वाले साधुओं और साध्वियों को उस ग्राम आदि के चारों ओर-पूर्व पश्चिम दक्षिण तथा उत्तर में प्रत्येक दिशा में पाँच-पाँच कोस की आज्ञा लेकर रहना कल्पता है। ग्राम आदि का अर्थ पहले दसवें मूत्र की व्याख्या में बतलाया जा चुका है मू०२६॥
ग्राम आदि में चारों तरफ पाँच कोस क्षेत्र की आज्ञा लेकर साधुओं और साध्वियों को वर्षाकालीन
करना चाहिए, यह कहा। उस पाँच कोस की आज्ञा में पूर्व से पश्चिम में तथा दक्षिण से उत्तर में चार कोस की जो आज्ञा है, वह भिक्षाविषयक समझनी चाहिए। अर्थात चोमासे के गाम સહિત યોજન અર્થાત્ પાંચ કેસની આજ્ઞા લઈને રહેવું જોઈએ. (સૂ૦૨૬)
टीडन अथ-याममा भने यावत्' या नाभीभाभी, ४१°मा,मनमा, पथभां, आ४२,द्रोभुम, નિગમમાં વારાજધાનીમાં અથવા આશ્રમમાં વર્ષાવાસમાં નિવાસ કરનારા સાધુઓ અને સાધ્વીઓને એ ગ્રામ આદિની ચારે બાજુએ-પૂર્વ, પશ્ચિમ. દક્ષિણ તથા ઉત્તરમાં-પ્રત્યેક દિશામાં પાંચ પાંચ ગાઉની આજ્ઞા લઈને રહેવું કપે છે. ગ્રામ આદિને અર્થ અગાઉ દસમા સૂત્રની વ્યાખ્યામાં બતાવેલ છે. (સૂ૦૨૬)
. " ગ્રામ આદિમાં ચારે તરફ પાંચ ગાઉ ક્ષેત્રની આજ્ઞા લઈને સાધુ-સાધ્વીઓએ વર્ષાકાલીન નિવાસ-ચોમાસું Big કરવું જોઈએ એમ કહ્યું. એ પાંચ ગાઉની આજ્ઞામાં પૂર્વથી પશ્ચિમમાં તથા દક્ષિણથી ઉત્તરમાં ચાર ગાઉની જે
॥९६॥
wew.jainelibrary.org