________________
श्रीकल्प
कल्प
मूत्र
मञ्जरी
॥९५॥
टीका
मूलम्--नो कप्पइ निग्गंयाण वा निग्गंथीणं वा पज्जोसवणाए इत्तरियपि उबिहमाहारं वा ओसई वा भेसज वा विलेवणं वा पडिगाहित्तए ॥ सू०२५॥
_ छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा पर्युषणायाम् इत्वरिकमपि चतुर्विधमाहारं वा औषधं वा भैषज्यं वा विलेपन वा प्रतिग्रहीतुम् ॥मू०२५॥
टीका-'नो कप्पइ' इत्यादि । व्याख्या स्पष्टा ॥ मू०२५। साधवः साध्व्यश्च क्षेत्रावग्रहमवगृह्य वर्षासु तिष्ठन्ति । सोऽवग्रहः कियक्षेत्रावधिको ग्राह्य इत्याह--
मूलम् -कप्पइ निग्गयाण वा निग्गंथीणं वा वासावासं वसियाणं गासि वा जाव संनिवेसंसि वा सचओ समंता सकोसं जोयणं उम्गहं उग्गिण्हिताणं चिट्टित्तए ॥०२६॥
छाया-कल्पते निग्रन्थानां वा निर्ग्रन्थीनां वा वर्षावासमुषितानां ग्रामे वा यावत् सन्निवेशे वा सर्वतः समन्तात् सक्रोश योजनम् अवगृह्य स्थातुम् ॥९०२६॥
मूल का अर्थ-साधुओं को और साध्वियों को पर्युषणा-संवत्सरीपर्व के दिन स्वल्प मात्र भी चार प्रकार का आहार, औषध, भैषज्य या विलेपन ग्रहण करना नहीं कल्पता ॥मू०२५॥
टीका का अर्थ-व्याख्या स्पष्ट है ॥२५॥
साधु और साध्वी, चातुर्मासकाल में क्षेत्र का अवग्रह करके रहते हैं, वह अवग्रह अर्थात् आज्ञा कितने क्षेत्र को लेनी चाहिए, सो कहते हैं-'कप्पइ' इत्यादि।
मूल का अर्थ-वर्षावास में स्थित साधुओं और साध्वियों को ग्राम में यावत् सन्निवेश में चारों ओर एक कोस सहित योजन अर्थात् पाँच कोस की आज्ञा लेकर रहना चाहिए ॥मू०२६।।
મૂળને અર્થ-સાધુ-સાધ્વીઓને સંવત્સરી-પર્વને દિને થોડો પણ ચાર પ્રકારને આહાર, ઔષધ, ભૈષજય, યા વિલેપન ગ્રહણ કરવા ક૫તાં નથી. (સૂ૦૨૫)
टान अ-व्याध्या २५८ छ. (२०२५)
સાધુ-સાધ્વીઓ ચાતુર્માસ કાળમાં ક્ષેત્રને અવગ્રહ કરીને રહે છે. તે અવગ્રહ અર્થાતુ આજ્ઞા કેટલા ક્ષેત્રની बेबी ने छ: 'कप्पई' त्याहि.
મૂળનો અર્થ-વર્ષાવાસમાં રહેલા સાધુ-સાધ્વીઓએ ગ્રામમાં યાવત્ સંનિવેશમાં ચારે બાજુએ એક કેસ
॥९५॥
.jainelibrary.org
Jain Education Section