________________
श्रीकल्प
सूत्रे
मञ्जरी
॥८९॥
टीका
सावत तथा मयतितव्यमिति ।।मू०१९॥ 'वर्षावासानां सविंशतिरात्रे मासे व्यतीते पर्युषणा कर्तव्या इति यदुक्तं तन्न स्वमनःकल्पितम् , अपि त्वनन्ततीर्थकरपरम्परया समायातमिति मूचयितुमाह-,
से केणटेणं भंते ! एवं बुच्चइ-कप्पइ निग्गंथाणं वा निग्गंथीण वा वासावासाणं सवीसइराए मासे विइकंते पज्जोसवणं पज्जोसवित्तए? जओ णं अईएहि अगतेहिं अरिहंतेहि भगवंतेहि तित्थयरेहि वासावासाणं सवीसइराए मासे वीइकंते पज्जोसवणं पज्जोसत्रियं । एवं उसभाइ-महावीरपज्जवसाणेहिं तित्थयरेहि वि वासावासाणं सवीसइराए मासे वीइकंते पज्जोसवियं । एवं सव्वेहि गणहरेहि सव्वेहिं आयरिएहि सव्वेहिं उवज्झाएहि सम्वेहि थेरेहिं सव्वेहिं पवत्तएहिं सव्वेहि गणीहिं सव्वेहिं गणहरेहिं सव्वेहि गणावच्छेयएहि, एवं अम्हाणं धम्मायरिएहि, चउबिहेहिं संघेहिं वि वासावासाणं सवीसइराए मासे वीइकंते पजोसवणं पज्जोसवियं । तेणटेणं एवं वुच्चइ-कप्पइ निग्गंथाणं वा निग्गंथीण वा सवीसइराए मासे बोइकते पज्जोसवणं पज्जोसवित्तए ॥मू०२०॥
विशुद्ध भाव से क्षमा याचना करना और क्षमापदान करना। अभिपाय यह है कि जिस प्रकार से संवर की वृद्धि हो, वैसा प्रयत्न करना चाहिए ॥९०१९॥
चातुर्मास के एक महीना और वीस दिन बीतने पर पर्युषणा करनी चाहिए, यह जो कहा है सो यह कथन अपने मन की कल्पना नहीं है, किन्तु अनन्त तीर्थकरों की परम्परा से चला आया है, यह मुचित करने के लिए कहते हैं-'से केणडेणं' इत्यादि ।
કલ્પ-સૂત્ર સાંભળે સંભળાવે, વિશુદ્ધ મને ભાવથી ક્ષમા યાચના કરે અને વિશુદ્ધ મનોભાવથી જ ક્ષમાપ્રદાન કરે; તાત્પર્ય એ છે કે આ પર્યુષણ પર્વમાં જે જે ક્રિયાઓ અને આચરણથી સંવરની વૃદ્ધિ થાય છે તે પ્રકારે પ્રયત્ન ४२वु नये. (सू०१८)
માસી પ્રતિક્રમણથી એક મહીને અને વીસ દિવસ વીત્યા પછી પર્યુષણ કરવાં જોઈએ. આ કથન કેઈ સ્વયંની ક્રસ્પનાનું નથી, પરંતુ અનન્ત તીર્થંકરની પરંપરાથી ચાલી આવે છે. એ સૂચિત કરવા કહે છે– ‘से केण?ण' या
॥८९॥
Jain Education In
n al
For Private & Personal Use Only
BA witww.jainelibrary.org.