________________
सनत्कुमार
चरित्रं
।। १५ ।।
Jain Education International
इति वाचं प्रतिज्ञाय तौ प्रीतौ खेचरौ मिथः । सनत्कुमार तेजोऽग्निसाक्षिकं सख्यमीयतुः ॥ ४६ ॥
अन्वयः - इति वाचं प्रतिज्ञाय प्रीतौ तौ खेचरौ सनत्कुमार तेज: अग्नि साक्षिकं मिथः सख्यं ईयतुः ॥ ४६ ॥ अर्थः- एवीरीतनां वचनंनी प्रतिज्ञा करीने खुशी थयेला ते बन्ने विद्याधरो ते सनत्कुमारना तेजरूपी अग्रिनी साक्षीए परस्पर मित्राइमां जोडाया. ॥ ४६ ॥
अश्करण शिक्षागुरवे गुरुदक्षिणाम् । दत्वा भृषभुवे विद्यां तौ गतौ द्यां तया समम् ॥ ४७ ॥ अन्वयः -शिक्षा गुरवे भूपभुवे अदृश्यीकरणीं विद्यां गुरु दक्षिणां दत्वा तौ तया समं द्यां गतौ ॥ ४७ ॥
अर्थ:- ( पोताने) शिखामण आपनारा गुरुसरखा ते राजकुमार ने अदृश्य करनारी विद्या गुरुदक्षिणातरीके आपीने ते बन्ने विद्याधरो ते खीसहित आकाशमां चालया गया. ॥ ४७ ॥
कदाप्यथ सदःसद्मभूषणं सिंहभूभुजम् । अत्यातुरश्चरः कश्विदेत्य विज्ञप्तवानदः ॥ ४८ ॥
अन्वयः - अथ कदापि अति आतुरः कश्चित् चरः सदः सद्म भूषणं सिंहभूभुजं एत्य अदः विज्ञप्तवान् ॥ ४८ ॥ अर्थः- पछी एकदिवसे अति उत्कंठित थयेलो कोइक बातमीदार सभास्थानने शोभावनारा, एवा सिंहराजानीपासे आबीने आवीरीते विनंति करवा लाग्यो ।। ४८ ।।
स्वामिञ्जगज्जयारम्भजृम्भमाणप्रयाणकः । भूरिभूरमणच्छेदमेदविप्रसरन्मदः ॥ ४९ ॥
For Private & Personal Use Only
सान्वय
भाषान्तर
।। १५ ।।
www.jainelibrary.org