________________
अवधिज्ञानतो ज्ञात्वा भगवन्तं तथास्थितम् । उत्थाय पादुके त्यक्त्वोत्तरासङ्गं विधाय च ॥१०॥ जान्वसव्यं भुवि न्यस्य सव्यं च न्यञ्च्य किञ्चन । शक्रस्तवेनावन्दिष्ट भृतलन्यस्तमस्तकः ॥११॥ समुन्थाय च सर्वाङ्गोदश्चद्रोमाञ्चकञ्चुकः । शचीपतिरुवाचेदमुद्दिश्य सकलां सभाम् ॥१२॥ भोः भोः सर्वेऽपि सौधर्मवासिनस्त्रिदशोत्तमाः । शृणुत श्रीमहावीरस्वामिनो महिमाद्भुतम् ॥१३॥ दधानः पञ्च समितीर्गुप्तित्रयपवित्रितः । क्रोध-मान-माया-लोभानभिभूतो निराश्रवः ॥१४॥ द्रव्ये क्षेत्रे च काले च भावे चाप्रतिबद्धधीः । रुक्षेकपुद्गलन्यस्तनयनो ध्यानमास्थितः ॥१५॥ अमरैरसुरैर्यक्ष रक्षोभिरुरगैनरैः। त्रैलोक्येनापि शक्येत ध्यानाच्चालयितुं न हि ॥१६॥ इत्याकर्ण्य वचः शाकं शक्रसामानिकः सुरः । ललाटपट्टघटितभ्रकुटीभङ्गभीषणः ॥१७॥ कम्पमानाधरः कोपालोहितायितलोचनः । अभव्यो गाढमिथ्यात्वसङ्गः सङ्गमकोऽवदत् ॥१८॥ मत्यः श्रमणमात्रोऽयं यदेवं देव वर्ण्यते। स्वच्छन्दं सदसद्वादे प्रभुत्वं तत्र कारणम् ॥१९॥ देवैरपि न चाल्योऽयं ध्यानादित्युद्भटं प्रभो । कथं धायेंत हृदये धृतं वा प्रोच्यते कथम् ॥२०॥ रुद्धान्तरिक्षः शिखरैर्मूल रूद्वरसातलः । यैः किलोदस्यते दोष्णा सुमेर्लोटलीलया ॥२१॥
१'भ्रूकु-ख.। भृकु-मु०॥
२ प्रभोः -शां. मु. ॥
३ धृते-मु.॥
Jain Education Intel
For Private & Personal use only
C
ww.jainelibrary.org