________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ १८ ॥
त्रयस्त्रिंशत्रायस्त्रिंशः पर्षद्भिस्तिसृमिस्तथा । चतुर्भिर्लोकपालैश्च संख्यातीतः प्रकीर्णकैः ॥६॥ प्रत्येकं चतुरशीत्या सहस्रैरङ्गरक्षकैः । दृढाबद्धपरिकरैः ककुप्सु चतसृष्वपि ॥७॥ सेनाधिपतिभिः सेनापरिवीतैश्च सप्तभिः । देवदेवीगणैराभियोग्यैः किल्बिषिकादिभिः ॥८॥ तूर्यत्रयादिभिः कालं विनोदैरतिवायन् । गोप्ता दक्षिणलाकाध शक्रः सिंहासने स्थितः ॥९॥
प्रथमः प्रकाशः श्लोक ॥१८॥
विमाणे सुहम्माए सभाए सक्कंसि सीहासणंसि, से णं तत्थ बत्तीसाए विमाणवाससयसाहस्सीणं चउरासीए सामाणिअसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अटुण्डं अग्गमहिसीणं, सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणीयाणं, सत्तण्हं अणीयाहिबईणं, चउण्हं चउरासीए आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाणं देवीण य आहेवच्चं...कारेमाणे पालेमाणे महयाहयनदृगीयवाइयतीतलतालतुडियघणमुइंगपडुपडहवाइयरवेणं दिव्याई भोगभोगाई भुंजमाणे विहरइ ॥१३॥ इमं च णं केवलकप्पं जंबुद्दीव दीवं विउलेणं ओहिणा आभोएमाणे २ विहरइ ।...... तत्थ णं समणं भगवं महावीरं...पासइ । पासित्ता......सुरिंदे सीहासणाओ अब्भुठेइ । अब्भुद्वित्ता पायपीढाओ. पञ्चोरुहइ । पञ्चोरुहित्ता...पाउयाओ ओमुअइ । ओमुइत्ता एगसाडिअं उत्तरासंग करेइ । करित्ता अंजलिमउलिअग्गहत्थे तित्थयराभिमुहे सत्तटु पयाई अणुगच्छइ । सत्तटु पयाई अणुगच्छित्ता वामं जाणुं अंचेइ । अंचित्ता दाहिणं जाणुं धरणिअलंसि साहटु तिक्खुत्तो मुद्धाणं धरणिअलंसि निवेसेह । निवेसित्ता...अंजलि कटु एवं बयासी ॥१॥ नमुत्थु णं अरिहंताणं भगवंताण... ।।१५।।”-कल्पसू०॥ १ तूर्यत्रयं नाट्यम् । “ गीतनृत्यवायत्रय नाटय तौर्यत्रिकं च तत् ।”-अभि० चि० २। १९३ ।। २'शक्रसिंहासने' इति पाठोऽत्र सम्भाव्यते, दृश्यतां पृ० १८ पं० ५। त्रिषष्टिः १०। ४। १६८ ॥
For Private & Personal Use Only
15
Jain Education Inter
HTw.jainelibrary.org