SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ ६ ॥ Jain Education Int सर्व्वज्ञाय नमस्तुभ्यं स्वामिने सर्वदर्शिने । सर्वातिशयपात्रा कमष्टकनिदिने || २५ || तुभ्यं क्षेत्राय पात्राय तीर्थाय परमात्मने । स्याद्वादवादिने वीतरागाय मुनये नमः ||२६|| पूज्यानामपि पूज्याय महद्भ्योऽपि महीयसे । आचार्याणामाचार्याय ज्येष्ठानां ज्यायसे नमः ||२७|| नमो विश्वभुवे तुभ्यं योगिनाथाय योगिने । पावनाय पवित्रायानुत्तरायोत्तराय च ॥ २८ ॥ योगाचार्या सम्प्रक्षालनाय प्रवराय च । अग्र्याय वाचस्पतये मङ्गल्याय नमोऽस्तु ते ॥ २९॥ तमःपरस्तादुदितायैकवीराय भास्वते। ॐ भूर्भुवःस्वरितिवाकूस्तवनीयाय ते नमः ||३०|| नमः सर्व्वजनीनाय सर्व्वार्थायामृताय च । उदितब्रह्मचर्यायाप्ताय पारगताय ते ||३१|| नमस्ते दक्षिणीयाय निर्विकाराय तायिने । वज्रऋषभनाराचवपुषे तत्त्वदृश्वने ॥ ३२ ॥ 3 १ तुलनार्थ दृश्यतां सिद्धसेनाचार्यप्रणीतः शक्रस्तवः [ नमस्कारस्वाध्याये संस्कृतविभागे पृ० ३०२ ] ॥ २ अग्राय - शां. खं त्रिषष्टि० १० । २ । ८१ ॥ ३ नमः पुरस्ता - मु० । तुलना "" यः परात्मा परं ज्योतिः परमः परमेष्ठिनाम् । आदित्यवर्णं तमसः परस्तादामनन्ति यम् ॥” वी० स्तो० १।१ । " त्वामामनन्ति मुनयः परमं पुमांसमादित्यवर्णममलं तमसः परस्तात् । " -भक्ता० २३ ।। ४ धीराय - खं. ॥ For Private & Personal Use Only प्रथमः प्रकाश: ॥ ६ ॥ 5 10 www.jainelibrary.org.
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy