SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सड़केतविवरणम् शां०-खंभातनगरे श्रीशान्तिनाथतालपत्रीयजैनज्ञानभाण्डागारे विद्यमाना प्रतिः खं०- , मु०-Asiatic Society of Bengal, Calcutta इत्यनया संस्थया भावनगरस्थया जैनधर्मप्रसारकसमया च प्रकाशिता मुद्रिता आवृत्तिः जैमु०-जैनधर्मप्रसारकसभाप्रकाशितमुद्रितग्रन्थस्थः पाठः जैमुपा० है . स्थं पाठान्तरम् जैमुसं० स्थः संशोधितः पाठः रोमु०-Asiatic Society of Bengal, Calcutta इत्यनया संस्थया प्रकाशिते मुद्रिते ग्रन्थे विद्यमानः पाठः। देव-गुरुकृपया अवशिष्टानपि प्रकाशान् संशोध्य शीघ्र प्रकाशयितुं समीहामहे । अणहिलपुरपत्तनेऽपि सन्ति शुद्धाः 'प्राचीनाः तालपत्रोपरि लिखिता योगशास्त्रस्यादर्शाः, अग्रेतनाना प्रकाशानां संशोधने तेषामपि यथासम्भवमुपयोगं कर्तुं समीहामहे । शुद्धिपत्रकमुपयुज्यैव ग्रन्थोऽयमध्येतव्य इति प्रार्थ्यते । १, पृ० १२९ पं० ८ इत्यत्र एतद्ग्रन्थमुद्रणानन्तरं पत्तनस्थे संघवीपाडाजैनज्ञानभाण्डागारे विद्यमानायां तालपत्रीपरि लिखितायामेकस्यां प्राचीनप्रतौ ' मनोगुप्त्यैषणादानेर्याभिः' इति शुद्धपाठो लब्धः । Jain Education Intel For Private & Personal Use Only P w .jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy