________________
स्वोपज्ञ
वृति
विभूषितं
योगशास्त्रम्
।। ४४ ।।
Jain Education Inte
धन्यवादा देव - गुरुपूजनं च
दुपयोगस्य ग्रन्थस्य पुनः संशोधनं सम्पादनं चावश्यकमिति मत्वा एतत् पुण्यकार्य जैनसाहित्यविकासमण्डलाध्यक्षैः विविधशास्त्रोपासनारसिकैरुदारचरितैः श्रेष्टिश्री ' अमृतलाल कालीदास ' महोदयैः मह्यं प्रदत्तमिति तेषां श्रुतभक्तिर्भूयो भूयो धन्यवादमर्हति । विनीतैर्मुनिराज श्री धर्मचन्द्र विजयैरस्मिन् कार्ये विविधैः प्रकारैर्महत् साहायकमनुष्ठितमिति तेभ्यो भूयो भूयो धन्यवादान् विरामि ।
अस्य महाग्रन्थस्यैतत् सम्पादनकार्यमनन्तोपकारिणां परमपूज्यानां पितृचरणानां सद्गुरुदेवानां च मुनिराज - श्री भुवनविजयजीमहाराजानां परमकृपया साहाय्येनैव च सम्पन्नमिति अनन्तशो गुरुचरणेषु प्रणिपातं विधाय परमकृपालोः परमात्मनः श्रीशङ्खश्वरपार्श्वनाथ प्रभोः करकमलयोः पुष्परूपमेनं ग्रन्थं निधाय अनन्तशः प्रणिपात - पूर्वकमद्य श्रीपार्श्वनाथप्रभु जन्मकल्याणकदिने
चारुपतीर्थम् प्रभुपार्श्वनाथजन्मकल्याणकदिनम्
( मार्गशीर्ष कृष्णदशमी ) विक्रम संवत् २०३३
श्रीश्वपार्श्व महयाम्येतेन कुसुमेन ।
पूज्यपादाचार्य महाराजश्रीमद्विजयसिद्धिमूरीश्वरपट्टालंकारपूज्यपादाचार्य महाराजश्रीमद्विजय मेघसूरीश्वर शिष्यपूज्यपादगुरुदेवमुनिराज श्रीभुवन विजयान्तेवासी मुनि जम्बूविजयः
For Private & Personal Use Only
प्रस्तावना
॥ ४४ ॥
www.jainelibrary.org