SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ॥ ४१ ॥ Jain Education Inte 000000000000 स्थल कलकल द्वैतीयकः सुसाधुश्रुतवचन सुधास्वादनातृप्तचित्तः श्रीमज्जैनेन्द्रविम्ब - प्रवरजिनगृह - प्रोल्लसत्पुस्तकादौ । सप्तक्षेत्र्यां प्रभूतव्ययितनिजधनो लाहडो नामतोऽभूत् लक्ष्मश्रीरित्यभिख्या सुचरितसहिता तस्य भार्या सदार्या ||७|| अभयकुमाराभिख्यस्तृतीयोऽजनि नन्दनः । यो दधे मानसं धर्मश्रद्धासंबन्धवन्धुरम् ॥ ८ ॥ धर्मे सहाया सहदेवसाधोः सौभाग्यदेवीति बभूव जाया । पुत्रौ च खेदाभिघ - गोसलाख्यौ प्रभावको श्रीजिनशासनस्य ॥ ९ ॥ किंच कृत्वा गुणसंघकेलिभवनं श्रीसंघमुच्चैस्तरां श्रीशत्रुंजय - रैवतप्रभृतिषु प्रख्याततीर्थेषु च । न्यायोपार्जितमर्थसार्थनिवहं स्वीयं व्ययित्वा भृशं लेमाते सुचिराय संघपतिरित्याख्यां स्फुटां भूतले ॥ १० ॥ आद्यस्य जज्ञे किल वदेवी नाम्ना कलत्रं सुविवेकपात्रम् । तथा सुता जेड - हेमचन्द्र कुमारपाला भिघ- पासदेवाः ॥ ११ ॥ १२ ॥ अभवद् गोसलसाधोर्गुणदेवीति वल्लभा । नन्दनो हरिचन्द्राख्यो देमतीति च पुत्रिका ॥ जयदेवस्य तु गृहिणी जाल्हणदेवीति संज्ञिता जज्ञे । पुत्रस्तु वीरदेवो देवकुमारच हालूच ॥ १३ ॥ ११ For Private & Personal Use Only ॥ ४१ ॥ w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy