________________
॥ ४१ ॥
Jain Education Inte
000000000000
स्थल कलकल
द्वैतीयकः सुसाधुश्रुतवचन सुधास्वादनातृप्तचित्तः श्रीमज्जैनेन्द्रविम्ब - प्रवरजिनगृह - प्रोल्लसत्पुस्तकादौ । सप्तक्षेत्र्यां प्रभूतव्ययितनिजधनो लाहडो नामतोऽभूत् लक्ष्मश्रीरित्यभिख्या सुचरितसहिता तस्य भार्या सदार्या ||७|| अभयकुमाराभिख्यस्तृतीयोऽजनि नन्दनः । यो दधे मानसं धर्मश्रद्धासंबन्धवन्धुरम् ॥ ८ ॥
धर्मे सहाया सहदेवसाधोः सौभाग्यदेवीति बभूव जाया ।
पुत्रौ च खेदाभिघ - गोसलाख्यौ प्रभावको श्रीजिनशासनस्य ॥ ९ ॥
किंच
कृत्वा गुणसंघकेलिभवनं श्रीसंघमुच्चैस्तरां श्रीशत्रुंजय - रैवतप्रभृतिषु प्रख्याततीर्थेषु च । न्यायोपार्जितमर्थसार्थनिवहं स्वीयं व्ययित्वा भृशं लेमाते सुचिराय संघपतिरित्याख्यां स्फुटां भूतले ॥ १० ॥ आद्यस्य जज्ञे किल वदेवी नाम्ना कलत्रं सुविवेकपात्रम् ।
तथा सुता जेड - हेमचन्द्र कुमारपाला भिघ- पासदेवाः ॥ ११ ॥
१२ ॥
अभवद् गोसलसाधोर्गुणदेवीति वल्लभा । नन्दनो हरिचन्द्राख्यो देमतीति च पुत्रिका ॥ जयदेवस्य तु गृहिणी जाल्हणदेवीति संज्ञिता जज्ञे । पुत्रस्तु वीरदेवो देवकुमारच हालूच ॥
१३ ॥
११
For Private & Personal Use Only
॥ ४१ ॥
w.jainelibrary.org