________________
स्वोपज्ञ
प्रस्तावना
वृत्ति
विभूषितं बोगशाखम्
जाया देवधरस्यासीत् श्रेष्ठिनः श्रेष्ठतानिधेः । सांतूकायाः सुता माइः शमकैरवकौमुदी ॥ १६ ॥ आभडो नरसिंहश्च जज्ञिरे सूनवस्तयोः । जगद्देवाख्य-लाखाक-चाहडाः श्रुतशालिनः ॥ १७ ॥ आद्या प्रियमतीनामा संजाता तदनु कुमरदेवीति । लध्वी त्वविहवदेवी वधूटिका तस्य विनययुता ॥१८॥ भार्याऽभूद्रामदेवस्य पदमी नंदनास्त्वमी । शंवो वयरसिंहश्च पुण्यश्च जयन्तः सुताः ॥ १९ ।। अन्यच्च
येन जिग्ये. जगद् देवगुरुभक्त्याऽखिलं भृशम् । जगदेवस्य तस्यासीद् दैवाद् ग्लानिकारणम् ॥ २० ॥ इतश्चतुभिः सम्बन्धः
ज्ञात्वा येन लघीयसाऽपि सहसा स्वस्यान्तकालं क्षणादानाय्य व्रतिनः स्वयं तदखिलं कृत्वाऽन्त्यकृत्यं स्फुटम् । त्यक्त्वा स्नेहमशेषमात्मवदनेनोच्चार्य धर्मव्ययं जिग्ये मोहमहामहीपतिरतिप्राज्यप्रभावोऽप्यसौ ॥ २१ ॥ आघाल्यादपि येन पूर्णविधिना भक्त्याऽचिंतः श्रीजिनस्तात्पर्यादतिसेविताः सुगुरवोऽभ्यस्तं च शास्त्रं परम् । आत्मीयैर्विनयादिभिर्वरगुणैराचन्द्रकालं कलौ चन्द्रांशूज्ज्वलकान्तकीर्तिरतुला स्वल्पर्दिनैरजिता ॥ २२ ॥ श्री योगशास्त्रवृत्तेर्देवधरेणात्मपुत्रसहितेन । निस्संगचित्तमुनिवत् सावद्यारंभरहितेन ।॥ २३ ॥
Jain Education Inte
:
For Private & Personal Use Only
Milw.jainelibrary.org