SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ प्रस्तावना वृत्ति विभूषितं बोगशाखम् जाया देवधरस्यासीत् श्रेष्ठिनः श्रेष्ठतानिधेः । सांतूकायाः सुता माइः शमकैरवकौमुदी ॥ १६ ॥ आभडो नरसिंहश्च जज्ञिरे सूनवस्तयोः । जगद्देवाख्य-लाखाक-चाहडाः श्रुतशालिनः ॥ १७ ॥ आद्या प्रियमतीनामा संजाता तदनु कुमरदेवीति । लध्वी त्वविहवदेवी वधूटिका तस्य विनययुता ॥१८॥ भार्याऽभूद्रामदेवस्य पदमी नंदनास्त्वमी । शंवो वयरसिंहश्च पुण्यश्च जयन्तः सुताः ॥ १९ ।। अन्यच्च येन जिग्ये. जगद् देवगुरुभक्त्याऽखिलं भृशम् । जगदेवस्य तस्यासीद् दैवाद् ग्लानिकारणम् ॥ २० ॥ इतश्चतुभिः सम्बन्धः ज्ञात्वा येन लघीयसाऽपि सहसा स्वस्यान्तकालं क्षणादानाय्य व्रतिनः स्वयं तदखिलं कृत्वाऽन्त्यकृत्यं स्फुटम् । त्यक्त्वा स्नेहमशेषमात्मवदनेनोच्चार्य धर्मव्ययं जिग्ये मोहमहामहीपतिरतिप्राज्यप्रभावोऽप्यसौ ॥ २१ ॥ आघाल्यादपि येन पूर्णविधिना भक्त्याऽचिंतः श्रीजिनस्तात्पर्यादतिसेविताः सुगुरवोऽभ्यस्तं च शास्त्रं परम् । आत्मीयैर्विनयादिभिर्वरगुणैराचन्द्रकालं कलौ चन्द्रांशूज्ज्वलकान्तकीर्तिरतुला स्वल्पर्दिनैरजिता ॥ २२ ॥ श्री योगशास्त्रवृत्तेर्देवधरेणात्मपुत्रसहितेन । निस्संगचित्तमुनिवत् सावद्यारंभरहितेन ।॥ २३ ॥ Jain Education Inte : For Private & Personal Use Only Milw.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy