________________
स्थोपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः १०५ ॥३८४॥
॥३८॥
सुरादिपूत्पादादेव, दृढं बलवत् संहननमस्थिसञ्चयरूपं वज्रऋषभनाराचाख्यं येषां ते दृढसंहननाः, एतच्च मनुजभवेपूत्पद्यमानानाम् , देवेषु संहननाभावात् , तेजः शरीरकान्तिः प्रभावो वा विद्यते येषां ते तेजस्विनः, महावीर्या बलवत्तमाः तीर्थकर-चक्रवादित्वेनोत्पादात् , भवेयुर्जायेरन् , ब्रह्मचर्यतो ब्रह्मचर्यानुभावात् ॥
अत्रान्तरश्लोकाःपश्यन्ति कृष्णकुटिला कबरीमेव योषिताम् । तदभिष्वङ्गजन्मानं न दुष्कर्मपरम्पराम् ॥१॥ सीमन्तिनीनां सीमन्तः पूर्णः सिन्दूररेणुना । पन्थाः सीमन्तकाख्यस्य नरकस्येति लक्ष्यताम् ॥२॥ भ्रूवल्लरीं वर्णिनीनां वर्णयन्ति न जानते । मोक्षाधनि प्रस्थितानां पुरोगामुरगीमिमाम् ॥३।। भगुरान् नयनापाङ्गानङ्गनानां निरीक्षते । हतबुद्धिर्न तु निजं भगुरं हन्त जीवितम् ॥४॥ नासावंशं प्रशंसन्ति स्त्रीणां सरलमुन्नतम् । निजवंशं न पश्यन्ति भ्रश्यन्तमनुरागिणः ॥५॥ स्त्रीणां कपोले संक्रान्तमात्मानं वीक्ष्य हृष्यति । संसारसरसीपङ्के मजन्तं वेत्ति नो जडः ।।६।। पिबन्ति रतिसर्वस्वबुद्धया बिम्बाधरं स्त्रियाः। न बुध्यन्ते यत् कृतान्तः पिबत्यायुर्दिवानिशम् ॥७॥ योषितां दशनान् कुन्दसोदरान् बहु मन्वते । स्वदन्तभङ्गं नेक्षन्ते तरसा जरसा कृतम् ।।८॥ स्मरदोलाधिया कर्णपाशान् पश्यति योषिताम् । कण्ठोपकण्ठलुठितान् कालपाशांस्तु नात्मनः ॥९॥ योषितां प्रोषितमतिर्मुखं पश्यत्यनुक्षणम् । क्षणोऽपि हन्त नास्त्यस्य कृतान्तमुखवीक्षणे ॥१०॥
10
Jain Education Intel
For Private & Personal Use Only
sww.jainelibrary.org