________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
||३८० ॥
Jain Education Inter
arrr तस्य चाक्षैर्दृढं व्यापारितः शितः । करवालोऽपतत् कण्ठे पुष्पमाला च सोऽभवत् ॥१६६॥ तद् दृष्ट्वा चकितैरेत्य विज्ञप्तस्तैर्महीपतिः । आरुह्य हस्तिनीं वेगाद् ययावधिसुदर्शनम् ॥ १६७॥ तमालिङ्ग्य महीपालोऽनुतापादित्यवोचत । श्रेष्ठिनहि विनष्टोऽसि दिष्टथाऽऽत्मीय प्रभावतः ॥ १६८ ॥ या हि तावत्पापेन किराज्ञाऽसि विनाशितः । नाथः सतामनाथानां धर्मो जागर्त्ति सर्वथा ॥ १६९ ॥ atri माया प्रधानानां प्रत्ययावां निहन्ति यः । अविमृश्यकरः पापो नाऽपरो दधिवाहनात् ॥ १७० ॥ किं च किश्चिदिदं पापं भवताऽप्यस्मि कारितः । असकृद्यन्मया साधो ! तदा पृष्टोऽपि नावदः ॥ १७१ ॥ एमालपता राज्ञा करिण्यामधिरोप्य सः । नीत्वा स्वयें स्नपितश्चन्दनैश्व विलेपितः || १७२ || वस्त्रालङ्कारजातं च परिधाप्य सुदर्शनः । राज्ञा पृष्टो रात्रिवृत्तं यथातथमचीकथत् ॥ १७३॥ अथ राज्ञीं प्रति क्रुद्धो भूपतिर्निग्रहोद्यतः । सुदर्शनेन व्याषेधि शिरः प्रक्षिप्य पादयोः ॥१७४॥ ततः श्रेष्ठी नृपेणेभमारोप्य पुरमध्यतः । महाविभूत्या तद्वेश्म नायितो न्यायतायिना || १७५।। अभयाप्येतदाकयबध्यात्मानं व्यपद्यत । परद्रोहकराः पापाः स्वयमेव पतन्ति हि ॥ १७६ ॥ पण्डिताऽपि प्रणश्यागात् पाटलीपुत्रपत्तनम् । अवसदेवताया गणिकायाश्च सन्निधौ ॥ १७७॥ तत्रापि पण्डिता नित्यं तथाऽशंसत् सुदर्शनम् । दर्शनेऽस्य यथा देवदत्ताऽभूद् भृशमुत्सुका ॥ १७८ ॥
For Private & Personal Use Only
3200000000 Soooकलकर
द्वितीय:
प्रकाश:
श्लोक १०१
||३८०||
5
10
www.jainelibrary.org