SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ||३७४ || Jain Education Inte समूचे कपिलाऽप्येवं मा गर्वमुद्वह । गवं वहसि चेद्देवि ! रम्यतां तत् सुदर्शनः ॥ ९० ॥ व्याजहाराभया देवी साहङ्कारमिदं ततः । हले ! रमितमेवैनं मया विद्धि सुदर्शनम् ॥ ९१ ॥ रमणीभिर्विदग्धाभिः कठोरा वनवासिनः । तपस्विनोऽपि रमिताः कोऽसौ मृदुमना गृही ॥ ९२ ॥ रमयामि न यद्येनं प्रविशामि तदाऽनलम् । इत्यालपन्त्याद्यानं प्रपेदाते क्षणेन ते ॥ ९३॥ तंत्र चारमतां स्वैरं नन्दनेऽप्सरसाविव । अभया - कपिले श्रान्ते स्वं स्वं धाम गते ततः ||१४|| अथ तत्राभया राज्ञी स्वप्रतिज्ञामजिज्ञपत् । धात्रिकां पण्डितां नाम सर्वविज्ञानपण्डिताम् ॥ ९५|| पण्डिताऽवोचदाः ! पुत्र ! न युक्तं मन्त्रितं स्वया । अज्ञेऽद्यापि न जानासि धैर्यशक्ति महात्मनाम् ॥९६॥ जिनेन्द्र-मुनिशुश्रूषा निष्कम्पीकृतमानसः । सुदर्शनः खल्वसौ तत् प्रतिज्ञां धिगिमां तव ॥ ९७ अन्योऽपि श्रावको नित्यं परनारीसहोदरः । किमुच्यते पुनरसौ महासत्त्वशिरोमणिः || ९८ || ब्रह्मचर्यधना नित्यं गुरवो यस्य साधवः । कथं कार्येत सोsह्म गुरुशीलो छुपासकः ॥ ९९ ॥ सदा गुरुकुलासीनो ध्यान - मौनाश्रितः सदा । आनेतुमभिसत् वा स कथं नाम शक्यते ॥ १००॥ वरं फणिफणारत्नग्रहणाय प्रतिश्रवः । कदापि न पुनस्तस्य शीलोल्लङ्घन कर्मणे ।। १०१ । ३ दाने खं. ॥ ४ तत्रारमयतां स्वैरंग. बिना ॥ १ हला शां. मु. ॥ २ क्वासौ खं. ॥ ५ शीलाद्युपासकः - शां. मु. ॥ For Private & Personal Use Only 00000000 00000 द्वितीय: प्रकाशः श्लोक : १०१ ||३७४|| 5 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy