SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ स्वोपन प्रस्तावना वृत्ति विभूषितं गोगशाखम् शा. प्रतिपरिचयः-क्रमाङ्कः १६०, पत्र १-३९३, आयाम-व्यासौ ३०"४२ इंच, लेखनवर्ष विक्रमसंवत् १२५१ । अन्तभागः " इति परमाहत-श्री-कुमारपालभूपालशुश्रषिते आचार्य-श्री-हेमचन्द्रविरचिते अध्यात्मोपनिषनाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं द्वादशप्रकाशविवरणम् ॥ छ ॥ ॥छ ॥ ग्रन्थ श्लोक १२००० । संपूर्ण योगशास्त्र विवरणमिति ॥ छ । मंगलं महाश्रीः ॥ छ । भृङ्गीणामिव पक्षपातललितैलीलागृहं सुश्रियां सुच्छायां विततोऽतिविस्मयकरः श्रीमालवंशोऽस्त्यसौ । उद्यत्पर्वमनोहरे क्षितिधरप्राप्तप्रतिष्ठोदये यत्र च्छत्रपरंपरा ननु परा दृश्यन्त एवानिशम् ॥ १ ॥ आसीद्वंशे वरगुणगणे तत्र मुक्तानुकारी कान्त्युल्लासैनिरुपमतमः साधुवृत्तानुसारी । शुद्धध्यानोपचितसुकृतो देवपूजादिनिष्ठः श्रेष्ठी श्रेष्ठः सुनयविनयैः साभदेवो गरिष्ठः ॥ २ ॥ पासिलाख्यः सुतस्तस्मादत्यद्भुतसुवैभवात् । सुमनोवर्गमुख्योऽभूजयन्त इव वासवात् ॥ ३॥ अगण्यपुण्यलावण्या तस्य पूनाविनामिका । सीतेव रामचन्द्रस्य जाता पत्नी पतिव्रता ॥ ४ ॥ JainEducation Intra For Private & Personal Use Only W ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy