________________
स्वोपन
प्रस्तावना
वृत्ति
विभूषितं गोगशाखम्
शा. प्रतिपरिचयः-क्रमाङ्कः १६०, पत्र १-३९३, आयाम-व्यासौ ३०"४२ इंच, लेखनवर्ष विक्रमसंवत् १२५१ ।
अन्तभागः
" इति परमाहत-श्री-कुमारपालभूपालशुश्रषिते आचार्य-श्री-हेमचन्द्रविरचिते अध्यात्मोपनिषनाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं द्वादशप्रकाशविवरणम् ॥ छ ॥ ॥छ ॥ ग्रन्थ श्लोक १२००० । संपूर्ण योगशास्त्र विवरणमिति ॥ छ । मंगलं महाश्रीः ॥ छ ।
भृङ्गीणामिव पक्षपातललितैलीलागृहं सुश्रियां सुच्छायां विततोऽतिविस्मयकरः श्रीमालवंशोऽस्त्यसौ । उद्यत्पर्वमनोहरे क्षितिधरप्राप्तप्रतिष्ठोदये यत्र च्छत्रपरंपरा ननु परा दृश्यन्त एवानिशम् ॥ १ ॥ आसीद्वंशे वरगुणगणे तत्र मुक्तानुकारी कान्त्युल्लासैनिरुपमतमः साधुवृत्तानुसारी । शुद्धध्यानोपचितसुकृतो देवपूजादिनिष्ठः श्रेष्ठी श्रेष्ठः सुनयविनयैः साभदेवो गरिष्ठः ॥ २ ॥ पासिलाख्यः सुतस्तस्मादत्यद्भुतसुवैभवात् । सुमनोवर्गमुख्योऽभूजयन्त इव वासवात् ॥ ३॥ अगण्यपुण्यलावण्या तस्य पूनाविनामिका । सीतेव रामचन्द्रस्य जाता पत्नी पतिव्रता ॥ ४ ॥
JainEducation Intra
For Private & Personal Use Only
W
ww.jainelibrary.org