SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाशः श्लोकः१०१ ॥३६८॥ ॥३६८॥ आकाशगामिनी नूनमियं विद्यति बुद्धितः । नमस्कारपदं तं तु सुभगो निदधे हृदि ॥१३॥ जाग्रत्स्वपन्नटस्तिष्ठन्दिवा निशि गृहे बहिः । तदपाठीत् स उच्छिष्टोऽप्येकग्राहा हि तादृशाः ॥१४॥ ततः पप्रच्छ तं श्रेष्ठी विश्वोत्कृष्टप्रभावभृत । प्राप्तं पञ्चपरमेष्ठिनमस्कारपदं कुतः ॥१५॥ अशेष महिषीपालः कथयामास तत्ततः । साधु भो साधु भद्रेति शंसन् श्रेष्ठी जगाद तम् ॥१६॥ आकाशगमने हेतुरसौ विद्या न केवले । किन्तु हेतुरसावेव गतौ स्वर्गापवर्गयोः ॥१७॥ यत्किञ्चित् सुन्दरं वस्तु दुष्प्रापं भुवनत्रये । लीलया प्राप्यते सर्व तदमुष्याः प्रभावतः ॥१८॥ अस्य पञ्चपरमेष्ठिनमस्कारस्य वैभवम् । परिमातुं न शक्तोऽस्मि वारि वारिनिधेरिव ॥१९॥ साधु प्राप्तमिदं भद्र तत्त्वया पुण्ययोगतः । किन्तूच्छिष्टैर्ग्रहीतव्यं गुरुनाम न जातुचित् ॥२०॥ व्यसनी व्यसनमिव न त्यक्तुं क्षणमप्यदः । अलमस्मीति तेनोक्तः श्रेष्ठी हृष्टोऽब्रवीदिदम् ॥२१॥ तदधीष्वाखिला पञ्चपरमेष्ठिनमस्क्रियाम् । कल्याणानि यथा ते स्युः परलोकेहलोकयोः ॥२२॥ ततोऽशेषनमस्कारं लब्धार्थमिव तद्धनः । परावर्त्तयताजस्रं सुभगः सुभगाशयः ॥२३॥ महिषीपालकस्यास्य क्षुत्तष्णावेदनाहरः। परमेष्ठिनमस्कारः प्रकामं समजायत ॥२४॥ एवं तस्य नमस्कारपाठव्यसनिनः सतः। कियत्यपि गते काले वर्षाकालः समाययौ ॥२५॥ 10 १ केवलम् मु.॥ २ तदमुष्य मु.॥ ३ प्रकाममभ्यज्ञायत शां.। प्रकाममपजायत खं.॥ Jain Education Inter For Private & Personal Use Only M w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy