________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम
॥३६२॥
Jain Education Inte
अत्रान्तरे दशग्रीवं प्रणम्योचे विभीषणः । कनिष्टस्यापि मे स्वामिन्नद्यैकं वचनं कुरु ॥ २२६॥ आयातो रामभद्रोऽत्र निजां जायां च याचते । अर्प्यतां तदसौ सीता धर्मोऽप्येवं न बाध्यते ॥२२७|| अथोचे रावणो रोषाद् रे विभेषि विभीषण । तदेवमुपदेशं मे दत्से कापुरुषोचित्तम् ॥ २२८ ॥ विभीषणो बभाषेse दूरे रामः सलक्ष्मणः । तत्पत्तिरेको हनुमान् दृष्टो देवेन किं न हि ॥ २२९ ॥ अस्मद्वेषी विपक्षानुरागी ज्ञातोऽसि याहि रे । इति निर्वासितस्तेन ययौ रामं विभीषणः || २३०|| लङ्काधिपत्यमेतस्मै रामोऽपि प्रत्यपद्यत । न ह्यौचित्ये विमुह्यन्ति महात्मानः कदाचन || २३१|| बहिर्निर्गत्य लङ्केशसेना राघवसेनया । कांस्यतालं कांस्यताले नेवास्फलदथोल्बणम् || २३२ || प्राणसर्वस्व देविन्योर्मिथश्चम्वोर्गनागतम् । जयश्रीः श्रीरिवाकार्षीदुत्तमर्णाधमर्णयोः ॥ २३३॥ रामभूसंज्ञयाऽऽज्ञता हनूमत्प्रमुखास्ततः । जगाहिरे द्विषत्सैन्यं सुरा इव महोदधिम् || २३४॥ इताः केऽपि धृताः केऽपि नाशिताः केऽपि राक्षसाः । प्रसरभी रामवीरैर्देवविरणैरिव ॥ २३५॥ कुम्भकर्णस्तदाकर्ण्य क्रुद्धो वह्निरिव ज्वलन्। मेघनादश्व सावेशः प्रविवेश रणाङ्गणम् ||२३६|| तावापतन्तौ कल्पान्तपवनज्वलनाविव । न हि सोढुमशक्येतां रामसैन्यैमनागपि ||२३७|| सुग्रीवोsथ रुपोत्पाटय शिलामिव शिलोच्चयम् । अक्षिपत् कुम्भकर्णाय सोऽपि तं गदयाऽपिषत् ॥ . २३८।।
१ दशकण्ठं- शां ॥
For Private & Personal Use Only
द्वितीय: प्रकाशः
श्लोकः ९९
॥३६२॥
5
10
www.jainelibrary.org