SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति विभूषितं योगशाखम् ||३५२।। द्वितीयः प्रकाश: श्लोकः ९९ ॥३५॥ सीता च रूपलावण्यश्रिया सीमेव योषिताम् । न देवी नोरगी नापि मानुष्यन्यैव काऽपि सा ॥१५॥ तस्या दासीकृताशेषसुरासुरवधूजनम् । त्रैलोक्येऽप्यप्रतिच्छन्दं रूपं वाचामगोचरः ॥१६॥ आसमुद्रममुद्राज्ञ ! यानि कान्यपि भूतले । तवैवार्हन्ति रत्नानि तानि सर्वाणि बान्धव ! ॥९॥ दृशामनिमिषीकारकारणं रूपसम्पदा । स्त्रीरत्नमेतद्गृह्णीया न चेत्तन्नाऽसि रावणः ॥९८॥ आरुह्य पुष्पकमथादिदेश दशकन्धरः। विमानराज ! त्वरितं याहि यत्रास्ति जानकी ॥१९॥ ययौ चात्यन्तवेगेन विमानमनुजानकि । स्पर्द्धयेव दशग्रीवमनसस्तत्र गच्छतः ॥१०॥ दृष्ट्वाऽपि रामादत्युग्रतेजसो दशकन्धरः। विभाय दूरे तस्थौ च व्याघ्रो हुतवहादिव ॥१०१।। इति चाचिन्तयदितः कष्टं रामो दुरासदः। इतश्च सीताहरणमितो व्याघ्र इतस्तटी ॥१०२।। विमृश्य च ततो विद्यामस्मार्षीदवलोकनीम् । उपतस्थे च सा मक्षु किङ्करीव कृताञ्जलिः ॥१०॥ ततश्चाज्ञापयामास तत्कालं तां दशाननः । कुरु साहाय्यमबाय मम सीतां हरिष्यतः ॥१०४॥ साऽवोचद्वासुकेमौलिरत्नमादीयते सुखम् । न तु रामसमीपस्था सीता देवासुरैरपि ॥१०५।। उपायः किन्त्वसावस्ति यायाद् येनैष लक्ष्मणम् । तस्यैव सिंहनादेन सङ्केतो ह्यनयोरयम् ॥१०६॥ एवं कुर्विति तेनोक्ता वजित्वा परतस्ततः । सा साक्षादिव सौमित्रिः सिंहनादं विनिर्ममे ॥१०७॥ १ गोचरम्-शां. मु. त्रिषष्टिः ७॥ ५॥ ४२१॥ २ सौमित्रे: शां.॥ Jain Education Intel For Private & Personal Use Only Alww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy