SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ||३४३॥ Jain Education सर्वस्वहरणं बन्धं शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं लभते पारदारिकः ||९७॥ सर्वधनापहारं रज्ज्वादिना बन्धं, शरीरावयवः पुंध्वजादिः, तस्य च्छिदां छेदं लभत इतीहलो कविरोधः । मृतश्च नरकं घोरं लभते इति परलोक विरोधः । परदारान् गच्छतीति पारदारिकः ॥ ९७|| उपपत्तिपूर्व परस्त्रीगमनप्रतिषेधमाह ------- स्वदाररक्षणे यत्नं विदधानो निरन्तरम् । जानन्नपि जनो दुःखं परदारान् कथं व्रजेत् ॥९८॥ जानन्नपि अनुभवमपि दुःखं मनः पीडां परदारप्रसङ्गे, तस्य दाराः परेषां परदाराः, अतः स्वदारप्रसक्तेषु परेषु दुःखमनुभवत्येव । अत्र हेतुमाह - स्वदाररक्षणे स्वकलत्ररक्षणे, यत्नमादरं, भित्ति-वरण्डक- प्राकार प्राहरिकादिभिर्विदधानः कुर्वन्, निरन्तरं दिवानिशं स्वदाररक्षणपरिक्लेशशाली जनो जानात्येव स्वस्मिन् दुःखं इत्यात्मानुभवेन परेष्वपि दुःखं पश्यन् कथं परदारान् व्रजेत् १ ॥९८ ॥ आस्तां परस्त्रीषु रमणं, रमणेच्छाऽपि महतेऽनर्थायेति आह १ प्रसङ्गे परदाराः परेषां दाराः परदाराः - मु. ॥ २नुमानेन शां. खं. ॥ For Private & Personal Use Only 20000 DEU CHOCODIIDII 10 ।।३४३|| www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy