________________
॥ ३३ ॥
Jain Education Int
सप्तमे प्रकाशे ध्येय स्वरूपम्, विण्डस्थध्यान सिद्धये आग्नेय्यादिधारणास्वरूपम्, पिण्डस्थध्येय माहात्म्यमित्यादि वर्णितम् ।
अष्टमे प्रकाशे पदस्थध्येय लक्षण - फले, पदमय्या देवतायाः स्वरूपम्, मन्त्रराजध्यानफलम्, नमस्कारमहामन्त्रप्रभाव इत्याद्यनेकधा पदस्थध्यानस्वरूप - फलवर्णनम् ।
नवमे प्रकाशे रूपस्थध्येयद्वैविध्यं तद्धयानफलादि च वर्णितम् ।
दशमे प्रकाशे रुपातीत ध्येय स्वरूपम्, आज्ञा विचयादिधर्मध्यानभेदानां स्वरूपम्, चेत्यादि वर्णितम् ।
आत्मसंवेद्य सुख स्वरूपं
एकादशे प्रकाशे शुक्लध्यान–घातिकर्म - तीर्थकरातिशयादिस्वरूपं वर्णितम् ।
द्वादशे प्रकाशे अनुभवसिद्धयोगस्वरूपम्, उन्मनी भावस्वरूपम्, इत्यादि वर्णयित्वा ग्रन्थरचनाहेतुप्रदर्शन पुरस्सरं ग्रन्थसमाप्तिराचार्यैर्विहिता ।
एतत्सम्पादनाधारभूता सामग्री
शास्त्रविशारदे जैनाचार्यै: श्रीमद्विजयधमसूरिभिः बहुभ्यो वर्षेभ्यः प्राकू विविधान् हस्तलिखितानादर्शान्
For Private & Personal Use Only
॥ ३३ ॥
www.jainelibrary.org