SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ॥ ३३ ॥ Jain Education Int सप्तमे प्रकाशे ध्येय स्वरूपम्, विण्डस्थध्यान सिद्धये आग्नेय्यादिधारणास्वरूपम्, पिण्डस्थध्येय माहात्म्यमित्यादि वर्णितम् । अष्टमे प्रकाशे पदस्थध्येय लक्षण - फले, पदमय्या देवतायाः स्वरूपम्, मन्त्रराजध्यानफलम्, नमस्कारमहामन्त्रप्रभाव इत्याद्यनेकधा पदस्थध्यानस्वरूप - फलवर्णनम् । नवमे प्रकाशे रूपस्थध्येयद्वैविध्यं तद्धयानफलादि च वर्णितम् । दशमे प्रकाशे रुपातीत ध्येय स्वरूपम्, आज्ञा विचयादिधर्मध्यानभेदानां स्वरूपम्, चेत्यादि वर्णितम् । आत्मसंवेद्य सुख स्वरूपं एकादशे प्रकाशे शुक्लध्यान–घातिकर्म - तीर्थकरातिशयादिस्वरूपं वर्णितम् । द्वादशे प्रकाशे अनुभवसिद्धयोगस्वरूपम्, उन्मनी भावस्वरूपम्, इत्यादि वर्णयित्वा ग्रन्थरचनाहेतुप्रदर्शन पुरस्सरं ग्रन्थसमाप्तिराचार्यैर्विहिता । एतत्सम्पादनाधारभूता सामग्री शास्त्रविशारदे जैनाचार्यै: श्रीमद्विजयधमसूरिभिः बहुभ्यो वर्षेभ्यः प्राकू विविधान् हस्तलिखितानादर्शान् For Private & Personal Use Only ॥ ३३ ॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy