SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ स्वोपनवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः ८९ ॥३३८॥ ॥३३८॥ मनस्यन्यहचस्यन्यत् क्रियायामन्यदेव हि । यासां साधारणस्त्रीणां ताः कथं सुखहेतवः ॥८॥ मनसि चित्तेऽन्यत् वचः क्रियाविलक्षणम् , वचसि वचनेऽन्यत् मनः-क्रियाविलक्षणं, क्रियायां चेष्टितेऽन्यत् वाङ्-मनसविसंवादि, यासां साधारणस्त्रीणां वेश्यानाम् , ता विसंवादिप्रेमाणः कथं सुखस्य विश्वासैकनिबन्धनस्य हेतवः । यदाह " अन्यस्मै दत्तसङकेता याचतेऽन्यं स्तुते परम् । अन्यश्चित्ते परः पावें गणिकानामहो नरः॥" [ ] ८८॥ तथा मांसवित्रं सुरामिश्रमनेकविटचुम्बितम् । को वेश्यावदनं चुम्वेदुच्छिष्टमिव भोजनम् ॥८९॥ मांसेन जल-स्थल खचारिजीवजाङ्गलेन विश्रमामगन्धि, मांसादित्वाद्वेश्यानाम् । सुरया काष्ठपिष्टादिमय्या मदि१ वचःक्रिय योर्विल' मु.॥ १ मनःक्रिययोबिल मु.॥ ३ नसोविसं शां. मु.॥ ४ खचरादिजीव ख. च.॥ Jain Education Inte For Private & Personal Use Only T ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy