________________
5
सतामपि हि वामभूर्ददाना हृदये पदम् ।
अभिरामं गुणग्रामं निर्वासयति निश्चितम् ॥३॥ सतामपि हि महात्मनामपि वामभ्रविरचितलोचनविकारा हृदये पदं ददाना स्मृतिमात्रेणापि सन्निधापिता, अमिरामं रमणीयं गुणग्रामं गुणसमूहं निर्वासयति उद्वासयति । श्लेषच्छाया चेयम्-यथा कुनियोगी कश्चिद्देशमध्ये पदं ददान एव रक्षितव्यान् ग्रामान् लोभमोहादिनोद्वासयति एवं हृदये लब्धपदा कामिन्यपि पालनीयं गुणग्राममुच्छेदयति । अथवा सतामपि गुणग्रामं सतामेव हृदये पादं दचा वामभ्रनिसियति ॥८३॥ हृदयसन्निधापनमपि स्त्रीणां बहुदोपत्वाद् गुणहानिहेतुः, किं पुना रमणमित्येतदेवाह
वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता ।
इति नैसर्गिका दोषा यासां तासु रमेत कः ॥४॥ वञ्चकत्वं मायाशीलता. नृशंसत्वं क्रूरकर्मकारिता, चञ्चलत्वं कुत्राप्यवस्थितचित्तत्वाभावः, कुशीलता दुःस्वभावता उपस्थसंयमाभावो वा, इत्येते नैसर्गिकाः स्वाभाविका दोषा न त्वौपाधिकाः, तासु को रमेत ॥८४॥
न चेयन्त एव दोषाः, किन्त्वपरिसंख्याता इत्याह१ ददानः प्रवररक्षि च॥ २ मुच्छाद खं.॥ ३ पुनः समारमण खं.॥
॥३३॥
Jain Education Int
a
l
For Private & Personal use only
www.jainelibrary.org