SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ ३३४॥ Jain Education Inten स्त्री सम्भोगेन यः कामज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या विध्यापयितुमिच्छति ॥ ८१ ॥ प्रतिचिकीर्षति प्रतिकर्तुमिच्छति, विध्यापयितुं शमयितुम्, अयमर्थः - नायं कामज्वरस्य प्रतीकारोऽनुगुणः, अपि तु वृद्धिहेतुः, न हि हुताशे घृताहुतिप्रक्षेपस्तच्छान्त्यै भवति किन्तु तद्वृद्धयै । बाह्या अप्याहु:" न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवत्र्मेव भूय एवाभिवर्द्धते ।। " [महाभारते ] किन्तु कामज्वरप्रतीकारा ईषत्करा वैराग्यभावना - प्रतिपक्षसेवा-धर्मशास्त्रश्रवणादयः, तदेतेषु कामज्वरप्रशान्त्युपायेषु सत्सु किं भवभ्रमणहेतुना मैथुनसेवनेन १ ॥ ८१ ॥ एतदेवाह - वरं ज्वलदयः स्तम्भपरिरम्भो विधीयते । न पुनर्नरकद्वाररामा जघन सेवनम् ||८२|| अयमर्थः - भवतु कामज्वरोपशम हेतु मैथुनं परं नरकहेतुत्वान्न प्रशस्यम् ||८२|| अपि च स्त्रीसम्बन्धनिबन्धनं निधुवनं, स्त्रियश्च स्मृता अपि सकलगुणगरिमविघातहेतव इत्याह १ किं च-ग. ड. ॥ २ दयस्त' - शां. मु. ॥ For Private & Personal Use Only HOOOOOO00000:00HOOD द्वितीय: प्रकाश: श्लोकः ८२ ॥३३४|| 5 10 w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy